________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५६६
जयः-तन्वीदीर्घाजयः । त्रिपदे बहुव्रीही प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समा. सस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्तिः । वस्तु. तस्तु नेह पूर्वपदमाक्षिप्यते । 'आनङ् ऋतः'-(सू ९२१) इत्यत्र यथा । तेनो. पान्त्यस्य पुंवदेव । चित्राजरद्गुः । इत्यादि । अत एव 'चित्राजरत्यौ गावौ यस्येति
वस्येति विग्रहः । उभयत्रापि पूर्वमध्यपदयोः धुंवत्त्वमाशङ्याह-त्रिपदे इति । उत्तर. पदस्येति । समासचरमावयवपदस्य उत्तरपदत्वात् तृतीयमेव पदमत्रोत्तरपदं वाच्यम् । तत्परकत्वं च मध्यमपदस्यैव, नतु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधाना. दित्यर्थः । ननु तर्हि मध्यमपदस्य पुंवत्त्वं दुर्वारम् , उत्तरपदपरकत्वसत्त्वादित्यत आह-द्वितीयमपि न पुंवदिति । पूर्वपदत्वाभावादिति । उत्तरपदेन पूर्वपदमाक्षेपाललभ्यते । समासप्रथमावयवपदमेव पूर्वपदम् । न तु मध्यमावयवपदमपीति भावः । ननु म. ध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति । मध्यमपदस्य च प्रथमपदापेक्षया उत्तर. पदत्वमस्तीत्यत आह-उत्तरपदशब्दो हीति । रूढ इति । वैयाकरणसमयसिद्ध इत्यर्थः । इति वदन्तीति । एवं प्रकारेण केचिद्वदन्तीत्यन्वयः ।
तत्र प्रथमपदस्य त्रिपदबहुव्रीहौ नास्ति (वत्त्वमिति युज्यते, उत्तरपदपरकत्वा. भावात् । मध्यमपदस्य तु पूर्वपदत्वाभावेऽप्यस्त्येव पुंवत्त्वम् , 'स्त्रियाः पुंवत्' इत्यन' तु पूर्वपदस्याश्रवणात् अनुवृत्त्यभावाच्च, किन्तु उत्तरपदे इत्यनेन पूर्वपदस्य पुंवत्त्व. मित्यर्थात् गम्यत इति वक्तव्यम् । तदपि न सम्भवतात्यत आह-नेह पूर्वपदमाक्षि. प्यत इति । इह 'स्त्रियाः पुंवत्' इत्यत्र उत्तरपदे इत्यनुवृत्तेन पूर्वपदं नाक्षिण्यते, नार्थाद्गम्यत इत्यर्थः । कुत इत्यत आह-आनत इत्यत्र यथेति । ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः । तत्र चतुर्णा द्वन्द्वे होतृपोतनेष्टोद्गातारः' इत्युपान्त्यस्य नेष्टुरानडुदाहृतः 'समर्थः पदविधिः' इत्यत्र भाष्ये। तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरुपान्त्यस्य पूर्वपदत्वाभावात् मानङ् नोपपद्येत । तस्मानावश्यं उत्तरपदे विहितं कार्य पूर्वपदस्यैवेति नियम इत्यर्थः । तेनैति । पूर्वपदानाक्षेपेणेत्यर्थः। उपान्त्यस्येति । अन्त्यस्य समीपमुपान्त्यम् । चरमावयवसमीपवतिनः मध्यमस्येत्यर्थः । पंवदेवेति । रूपमिति शेषः । तदेव दर्शयति-चित्राजरद्गुरिति । अत्र चित्राशब्दस्य न पुंवत्त्वम् । मध्यमेन व्यवधानात् उतरपदपरकत्वाभावाच्चेति भावः । इत्यादीति । जरतीचित्रगुः, तन्वीदीर्घजङ्घः, दीर्घातनुजङ्घः ।
ननु 'आनकृतः' इत्यत्र 'होतृपोतनेष्टोद्रातारः' इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः । 'स्त्रियाः पुंवत्' इति सूत्रे तदनाक्षेपे कि प्रमाणमित्यत आह-अत
For Private and Personal Use Only