________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५७२
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
( वा ३३५९ - ३९१०) रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु । ( ८३३) नघृतश्च ५|४|१५३॥ नद्युत्तरपदादृदन्तोत्तरपदाच बहुव्रीहेः कप्स्यात् । पुंवद्भावः । (८३४) केऽणः ७|४|१३|| के परेऽणो ह्रस्वः स्यात् । इति प्राप्ते (८३५) न कपि ७|४|१४|| कपि परे अणो हस्वो न स्यात् । कल्याणपञ्चमीकः पक्षः । अन्न तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया मनोज्ञा कल्याणी
रन्यपदार्थप्रधानत्वादित्यत आह-रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्येति । कल्याणीपञ्चमाः रात्रय इत्युक्तोदाहरणे पञ्चानां पूरणी रात्रिः समस्यमानपञ्चमीपदार्थत्वेऽपि अन्यपदार्थ समुदायघटकतया बहुव्रीहिसमासवाच्यापि भवतीति कृत्वा मुख्या भवतीत्यर्थः । उद्भूतावयवस्य रात्रिसमुदायस्य प्रधानत्वेऽपि तद्घटकतया यथा प्रथमा
तो रात्रयः समासाभिधेयाः, एवं पञ्चम्यपि रात्रिः समासाभिधेया भवतीति समस्यमानपञ्चमीपदार्थस्य अन्यपदार्थानुप्रवेशात् प्राधान्यमिति भावः । अन्यत्र विति । कल्याणपञ्चमीकः पक्ष इत्यत्र पूरण्या रात्रेरन्यपदार्थप्रवेशाभावात् अप्राधा न्यादप्रत्ययाभावे सति विशेषो वक्ष्यत इत्यर्थः ।
नघृतश्च । नदी च ऋच्चेति समाहारद्वन्द्वात्पञ्चमी । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इत्य तो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते । तदाक्षिप्तमुत्तरपदं नद्यद्भयां विशे. ष्यते । तदन्तविधिः । ' उरःप्रभृतिभ्यः' इत्यतः कबित्यनुवर्तते । तदाह - नद्युत्तरपदादिति । नद्यन्तोत्तरपदादित्यर्थः । कप् स्यादिति । तद्धितः समासान्तश्चेत्यपि बोध्यम् । तथाच कल्याणीपञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीहौ सति व्यपदेशिवत्त्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कबिति भावः । नयन्तात् बहुवीहेरिति न व्याख्यातम् । बहुधीवरीति बहुव्रीहेः नद्यन्तत्वात् कबापत्तेः । नद्यन्तोत्तरपदादिति व्याख्याने तु न दोषः । धीवन्शब्दस्योत्तरपदस्य नकारान्तत्वेन नदीत्वाभावादिति शब्देन्दुशेखरे विस्तरः । पुंवद्भाव इति । पूरण्याः रात्रेः समासवाच्यत्वाभावेन निषेधाभावादिति भावः । केऽणः । ह्रस्वः स्यादिति । 'शृदृप्राम्' इत्यतस्तदनुवृत्तेरिति भावः । न कपि । अणो ह्रस्व इति । ‘केऽणः' इत्यतः 'शूदुपाम्' इत्यतश्च तदनुवृत्तेरिति भावः । ननु कल्याणपञ्चमीकः कः पक्ष इत्यत्र पञ्चदशाहोरात्रात्मके पक्षे अन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात् प्राधान्यं दुर्वारमित्यत आह-अत्र तिरोहितेति । रात्रेः तत्प्रवेशाभावात् अप्रधान्यमिति भावः । भाष्ये एवमुदाहरणमेवात्र लिङ्गम् । ऋदन्तोत्तरपदात्कपमुदाहरति- बहुकर्तृक इति । बहवः कर्तारो यस्येति विग्रहः ।
I
1
तदेवमपूरणीप्रियादिष्वित्यत्र पूरणीविषयं प्रपञ्च्य प्रियादिषु परेषु पुंवद्भावनि
For Private and Personal Use Only