________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५६७
-
यस्य सः केशचूढः । सुवर्णस्य विकारः अलङ्कारो यस्य सः सुवर्णालङ्कारः । 'अस्तिक्षीरादयश्च' ] । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः । (३१) स्त्रियाः वद्भाषितपुंस्कादनूङ समानाधिकरणे स्त्रियामपूरणीप्रिया. दिषु ६।३।३४॥ भाषितपुंस्कादनू ऊडोऽभावोऽस्यामिति बहुव्रोहिः । निपातना पञ्चम्या अलुक् षष्ठयाश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्परं ऊछोऽभावो यत्र तथाभूतस्य स्त्रीवाचकस्य शब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिक
कारषष्ठयाश्चोत्तरपदलोपश्चेति । षष्ठयन्तात्परस्य उत्तरपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । षष्ठयन्तादुत्तरपदस्य लोपश्च । केशानां सङ्घातश्चूडा यस्य सः केशचूड इति । सतात. शब्दस्य लोपे रूपम् । सुवर्णस्य विकार उलङ्कारः यस्य सः सुवर्णालङ्कार इति । अत्र विकार. शब्दस्य उत्तरपदस्य लोपे रूपम् । अस्तिक्षीरादयश्चेति । अस्तिक्षीरादयो बहुव्रीहा. वुपसङख्येया इत्यर्थः। अस्तिक्षीरा गौरित्यत्र अस्तीत्यस्य तिङन्ततया प्रथमावि. भक्त्यन्तत्वाभावादप्राप्ते बहुव्रीहाविदं वचनम्। वस्तुतस्तु वचनमिदं नारब्धव्य. मित्याह-अस्तीति विभक्तिप्रतिरूपकमव्ययमिति। विभक्तिप्रतिरूपकत्वेन निपातितत्वा. दस्तीति 'स्वरादिनिपातमव्ययामित्यव्ययं विद्यमानार्थकम् । ततः सोः 'अव्ययादा. प्सुपः' इति लुकि प्रत्ययलक्षणेन प्रथमान्तत्वादेव ।सिद्धेरिदं वचनं न कर्तव्यमिति भावः । तदु भाष्ये-'अस्तिक्षीरादिवचनं न वाव्ययत्वात्' इति ।।
स्त्रियाः पंवत् । भाषितपुंस्कादनूडिति समस्तमेकपदं स्त्रिया इति षष्ठयन्तस्य विशे. षणमित्यभिप्रेत्य व्याचष्टे-भाषितपुंस्कादिति । अनूडित्यस्य व्याख्यानम् - ऊङोsभाव इति । अर्थाभावेऽव्ययीभावः, नस्तत्पुरुषो वा। भाषितपुंस्कादिति दिग्योगे पञ्चमी। पर इति प्रथमान्तमध्याहार्यम् । तथाच भाषितपुंस्कात् परः अनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति । ननु समासे सति पञ्चम्या लुप्रसङ्ग इत्यत आहनिपातनात् पञ्चम्या अलुगिति। इदमुपलक्षणम् । निपातनात् अप्रथमान्तस्यापि बहुव्रीहिः परशब्दलोपश्चेत्यपि बोध्यम् । यद्वा, अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमो। नन्वेवमपि स्त्रिया इति षष्ठयन्तस्य 'भाषितपुंस्काइन। इति यदि विशेषणं स्यात्, तर्हि भाषितपुंस्काइनूड इति षष्ठी श्रूयेतेत्यत आहे'षष्ठयाश्च लुगिति । निपातनादित्यनुषज्यते । भाषितः पुमान् येन तद्भाषितपुंस्कम् तदस्यास्तीति अर्शआद्य । पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् । तृतो. यादिषु भाषितपुंस्कम्' इत्यत्र व्याख्यातमेतत् । तदाह-तुल्ये प्रवृत्तिनिमित्त इति । स्त्रीवाचकस्य शब्दस्येति । स्त्रीलिङ्गस्येत्यर्थः। स्त्रिया इति षष्ठयन्तं न स्त्रोप्रत्ययपरमिति भावः । पुवदिति रूपातिदेशः पुंस इव पुंवदिति षष्ठयन्ताद्वतिः। तदाह-पुत्राचकस्येव
For Private and Personal Use Only