________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
૫૬
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः ( १३६० ) प्रपतितपर्णः प्रपणः । 'नमोsस्स्यर्थानt वाच्यो वा चोत्तरपदलोपः' ( वा १३६१) अविद्यमानपुत्रः अपुत्रः । [ 'अव्ययानां च ' उच्चैर्मुखः । 'सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च । सप्तम्यन्तम् उपमानं च पूर्वपदं यस्य तस्य पदान्तरेण समासः उत्तरपदलोपश्च भवतीत्यर्थः । कण्ठेस्थः कालः यस्य सः कण्ठेकालः । उष्ट्रमुखमिव मुखं यस्य सः उष्ट्रसुखः । 'सङ्घातविकारषष्टयाश्चोत्तरपदलोपश्च । केशानां सङ्घातश्चूडा
C
प्रादिभ्यः । प्रादिभ्यः परं यद्धातुजप्रकृतिकप्रथमान्तं तस्य अन्येन प्रथमान्तेन बहुवीहिर्वाच्यः । तत्र बहुव्रीहौ प्रादिभ्यः परस्य उत्तरपदस्य धातुजस्य लोपश्च विक.. -ल्पेन वाच्य इत्यर्थः । अत्र बहुव्रीहिरित्यनुवादः, लोपस्यैव विधिः । प्रपतितपर्ण इति । प्रकृष्टं पतितं प्रपतितम् । 'प्रादयो गताद्यर्थे' इति समासः । प्रपतितं पर्णं यस्मादिति विग्रहः । प्रपर्ण इति । प्रपतितेति पूर्वपदे धातुजस्य उत्तरपदस्य लोपे रूपम् । नञोऽस्त्य - र्थानां । नञः परेषामस्त्यर्थवाचिनां सुबन्तानां बहुवीहिर्वाच्यः । तत्रास्त्यर्थवाचिनामुत्तरपदभूतानां लोपश्च वा वक्तव्य इत्यर्थः । श्रविद्यमानपुत्र इति । न विद्यमान इति नञ्समासः । नञो नलोपः । अविद्यमानः पुत्रो यस्येति विग्रहः । अपुत्र इति । अस्त्यर्थक विद्यमानशब्दस्य लोपे रूपम् । अत्रापि बहुवीहिरित्यनुवादः । श्रव्ययानां चेति । बहुव्रीहिर्वाच्य इति शेषः । उच्चैर्मुख इति । उच्चैरित्यस्याधिकरणशक्तिप्रधानतया सप्तम्यन्तत्वेन प्रथमान्तत्वाभावादप्राप्ते बहुव्रीहौ वचनम् ।
1
"
सप्तभ्युपमानपूर्वपदस्योत्तरपदलोपश्चेति । सप्तम्यन्तोपमानसहिते पूर्वपदे यस्य तत् सप्तम्युपमानपूर्वपदम् तस्य समस्तपदस्य पदान्तरेण बहुबीहिर्वाच्यः । समस्तपदा -' त्मके पूर्व पदे यदुत्तरपदं तस्य लोपश्च वक्तव्य इत्यर्थः । तत्र सप्तम्यन्तसहित समस्तपूर्वपदकं बहुव्रीहिमुदाहरति-- कण्ठेस्थः कालो यस्य सः कण्ठे काल इति । 'सुपि स्थः' इति कः । कण्ठे तिष्ठतीति कण्ठेस्थः । उपपदसमासः । 'अमूर्धमस्तकात्' इति सप्तम्या अलुक् । कण्ठेस्थ इति समस्तपदम् । तस्य कालशब्देन बहुव्रीहिरित्यनुवादः । सुपो लुक् । तत्र कण्ठेस्थेत्येतद्बहुव्रीहेः पूर्वपदं सप्तम्यन्तपदसहितं तस्मिन् यदुत्तर'पदं स्येत्येतत् तस्य लोपो वाचनिकः । कण्ठेकाल इति सप्तम्यन्तपदघटितसमासगर्भा बहुव्रीहिः । तदवयवभूतसप्तम्याः 'अमूर्धमस्तकात्' इत्यलुक्। अथ उपमानसहितसमस्त पूर्वपदकं बहुव्रीहिमुदाहरति-उष्ट्रमुखमिव मुखं यस्य सः उष्टमुख इति । उष्ट्रस्य मुखमिवेति विग्रहे षष्ठीतत्पुरुषषः । मुखशब्दो मुखसदृशे लाक्षणिक इति सूचयितुमिवशब्दः । उष्ट्रमुखमिव मुखं यस्येति विग्रहे बहुब्रीहिरित्यनुवादः । तत्र उष्ट्रसुखेस्येतद्बहुव्रीहेः पूर्वपदं तस्मिन् उत्तरपदस्य मुखशब्दस्य लोपो वाचनिकः । सङ्घातवि
For Private and Personal Use Only