________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६४
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसचात इत्यर्थः । अशाला किम् ? धर्मसभा धर्मशालेत्यर्थः । (२८) विभाषा सेनासुराच्छायाशालानिशा. नाम् २।४।२५॥ एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम्-ब्राह्मणसेना । यवसुरम्-यवसुरा। कुडयच्छायम्-कुडयच्छाया। गोशालम्-गोशाला । शिवनि. शम्-श्वनिशा । 'तत्पुरुषोऽनष्कर्मधारयः' (सू ८२२) इत्यनुवृत्तेर्नेह । दृढ. सेनो राजा । असेना । परमसेना।
॥ इति तत्पुरुषसमासप्रकरणम् ॥
अथ बहुव्रीहिसमासप्रकरणम् ॥ १९ ॥ (२) शेषो बहुव्रीहिः २।२।२३ अधिकारोऽयम् । 'द्वितीया त्रित'(सू ६८३) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्त. समेति । सभाशब्द इत्यर्थः । विभाषा सेना। प्रथमार्थे षष्ठी। तत्पुरुष इत्यनुवृत्तं सेना. दिभिर्विशेष्यते । तदन्तविधिः । तदाह-एतदन्त इति । प्रत्येकाभिप्रायमेकवचनम् । श्वनिशमिति । शुनो निशेति विग्रहः । कृष्णचतुर्दशीत्याहुः । 'शुनश्चतुर्दश्यामुपवसतः पश्यामः' इति तिर्यगधिकरणे शाबरभाष्ये स्थितम् । दृढसेन इति । दृढा सेना यस्येति बहुव्रीहिः । तत्पुरुषत्वाभावात् न क्लीबत्वविकल्पः । असेनेति । तत्पुरुषत्वेऽपि नसमासत्वान्न क्लीबत्वविकल्पः । परमसेनेति । कर्मधारयत्वात् न क्लीबत्वम् । 'तत्पुरुषो. ऽनकर्मधारयः' इत्यधिकारस्य अत्रैव प्रयोजनमिति कैयटे प्रपञ्चितम् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां तत्पुरुषसमासप्रकरणम् ॥
शेषो बहुव्रीहिः । त्रिकस्येति । विभक्तरित्यर्थः । ननु 'द्वितीया श्रित' इति 'तृतीया तत्कृत' इति 'चतुर्थी तदर्थः इति 'पञ्चमी भयेन' इति षष्ठी' इति 'सप्तमी शौण्डै: इति च द्वितीयादिविभक्तीनां षण्णां समासो विहितः। विशेषणं विशेष्येणेत्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिर्दुर्लभेत्यत आह-विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तो प्रवृत्तावपि प्रथमाविभक्ति विशिष्य उच्चार्य विधानाभावात् समासविधिषु विशिष्यनिर्दिष्टद्वितीयादिविभक्तिषटकापेक्षया शेषः प्रथमाविभक्तिरिति भावः । तदाह-प्रथमान्तमित्यर्थ इति । एतच्च भाष्ये स्पष्टम् ।
For Private and Personal Use Only