________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६२
सिद्धान्तकौमुदी
. [ तत्पुरुषसमास
थम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः, अतिपन्थाः। 'सामान्ये नपुंसकम्' (वा ५०४३ )। मृदु पचति । प्रातः कमनीयम् । (२२) तत्पुरुषोऽनक. मधारयः २।४।१६॥ अधिकारोऽयम् । (२३) संज्ञायां कन्थोशीनरेषु २। ४॥२०॥ कन्थान्तस्तत्पुरुषः वलीवं स्यात् , सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा। सुशमस्यापत्यानि सौशमयः । तेषां कन्था सौशमिकन्यम् । संज्ञायाम् किम्। वीरणकन्था । उशीनरेषु किम् । दाक्षिकन्था। (२४) उपशोपक्रमं तदाद्या. विख्यासायाम् २।४।२१॥ उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् , त्ययः, टिलोपः । एवं विपथमित्यपि । 'प्रादयो गताद्यर्थे' इति समासः। सुपन्थाः, अतिपन्थाः इति । 'स्वती पूजायाम् इति समासः । 'न पूजनात्' इति समासान्तनि. षेधः । आवश्यकत्वादनेन सिद्धे 'अपथं नपुंसकम्' इति न कार्यम् ।
सामान्ये नपुंसकमिति । न्यायसिद्धमेतत् , विशेष्यविशेषणसन्निधाने सति, स्त्रीत्व. पुंस्त्वयोरनभिव्यक्ती 'उभयोरन्तरं यच्च तदभावे नपुंसकम् ।' इति लक्षणलक्षितनपुं. सकत्वस्यैव न्याय्यत्वात् । अत एव 'दाण्डिनायन' इति सूत्रभाष्ये एकश्रुतिः स्वरसर्वः नाम, नपुंसकं लिङ्गसर्वनामेत्युक्तम् । मृदु पचतीति । क्रियाविशेषणमिदं द्वितीयान्तम् । पचेहि विक्लित्त्यनुकूलव्यापारोऽर्थः । तत्र विक्लित्त्यंशे मृदुत्वमन्वेति । विक्लित्तिश्च व्यापारे साध्यत्वेनान्वेति । तथाच मृदु पाकं करोतीत्यर्थः । तथाव धातूपात्तव्यापार प्रति कर्मीभूतेन विक्लित्यंशेन सामानाधिकरण्यात् मृद्विति द्वितीया । यत्र तु धात्व. र्थः करणत्वेनान्वेति 'यजेत स्वर्गकामः' इत्यादौ, तत्र हि यागेन स्वर्ग कुर्यादित्यर्थः । तत्र क्रियाविशेषणस्य तृयीयान्तत्वमेव 'ज्योतिष्टोमेन यजेत स्वर्गकामः' इत्यादावि. त्यन्यत्र विस्तरः । प्रातः कमनीयमिति । रमणीयमित्यर्थः । अत्रापि प्रातरित्यव्ययस्य विशेष्यस्यालिङ्गत्वात् तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाभावात् नपुंसकत्वमेवेति भावः । इदं चानियतलिङ्गाविषयम् । तेन आदि पचति प्रातरादिरित्यत्र न भवति, आदिशब्दस्य नियतलिङ्गत्वात्। ___ तत्पुरुषोऽनञ्। नसमासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्य. थः । तदाह-अधिकारोऽयमिति । 'परवल्लिङ्गम्' इत्यतः प्रागिति शेषः । संज्ञायां कन्यो । सुगममेव । उपज्ञा । उपज्ञायते प्रथमं ज्ञायत इत्युपज्ञा । 'स्त्रियां क्तिन्' इत्यधि. कारे 'आतश्योपसर्गे' इति कर्मण्य । उपक्रम्यते आरभ्यते इत्युपक्रमः । कर्मणि घञ् । 'नोदात्तोपदेशस्य' इति वृद्धिनिषेधः । उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः । तत्पु. रुषः इत्यस्य विशेषणमिदम् , तदन्तविधिः, 'स नपुंसकम्' इत्यतो नपुंसकमित्यनुवतते । तदाह-उपशान्तः उपक्रमान्तश्चेति । तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ। आदि
For Private and Personal Use Only