________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
परवल्लिङ्गापवादः । पञ्चगवम् । दन्तोष्ठम् । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' (वा १५५६ )। पञ्चमुली। 'आवन्तो वा' (वा १५५५ ) पश्चखट्वम्पञ्चखट्वी । 'अनो नलोपश्च, वा द्विगुः स्त्रियाम्' (वा १५५८) पञ्चतक्षीपञ्चतक्षम् । 'पात्राद्यन्तस्य न' ( वा १५५९ ) । पञ्चपात्रम् । त्रिभुवनम् । चतु. युगम् । 'पुण्यसुदिनाभ्यामहः क्लीबतेष्टा' (वा १५५३ ) पुण्याहम् । सुदिना. हम् । 'पथः सङ्ख्याव्ययादेः' ( वा १५५४) सङ्ख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीवमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्थाः विप. पञ्चगवमिति । पञ्चानां गवां समाहार इति द्विगुः । दन्तोष्ठमिति । दन्ताश्च ओष्ठौ चेति विग्रहः । 'द्वन्द्वश्च प्राणि' इति समाहारद्वन्द्वः । अकारान्तेति । अकारान्तम् उत्तरपदं यस्येति विग्रहः । 'स नपुंसकम्' इत्यस्यापवादः । पन्चमूलीति । समाहारद्विगुः, स्त्रीत्वं, 'द्विगोः इति ली। श्रावन्तो वेति। स्त्रियां वेति वक्तव्यमित्यर्थः। पचखट वमिति । समाहारद्विगुः । नपुंसकत्वे हस्वः। पञ्चखट्वीति । उपसर्जनहस्वत्वे अदन्तत्वात् , 'द्विगोः' इति ङीप् । अनो नलोपश्चेति । अन इत्यावर्तते । एक प्रथमया विपरिगत द्विगुरित्यत्रान्वेति । तदन्तविधिः । अन्नन्तो द्विगुः स्त्रियां वा स्यात् , अनो नस्य लोपः स्यादित्यर्थः । वाग्रहणं स्त्रियामित्यत्रैव सम्बध्यते, न तु नलोपेऽपि । तेन स्त्रीत्वा. भावेऽपि नलोपः । पन्चतक्षीति । पञ्चानां तक्ष्णां समाहार इति द्विगुः, स्त्रीत्वं, नलोपः, 'द्विगोः इति डीबिति भावः । पञ्चतक्षमिति । समाहारद्विगुः । स्त्रीत्वाभावपक्षे 'स नपुंसकम्' इति नपुंसकत्वं, नलोप इति भावः। न चान्तवातनी विभक्तिमाश्रित्य तक्षन्शब्दस्य सुबन्तत्वेन पदत्वात् 'नलोपः प्रातिपदिक' इत्यनेन नलोपो भविष्यतीति वाच्यम् , 'उत्तरपदत्वे च' इति प्रत्ययलक्षणनिषेधात् । __ पात्राद्यन्तस्य नैति । पात्रादिर्गणः। तदन्तस्य समाहारद्विगोः न स्त्रीत्वमिति वक्तव्यमित्यर्थः । पञ्चपात्रम् , त्रिभुवनम् , चतुर्युगमिति । स्त्रोत्वाभावे 'स नपुंसकम्। इति नपुंसकत्वमिति भावः । पुण्येति । पुण्यसुदिनाभ्यां परः यः अहन्शब्दः तदन्तस्य तत्पुरुषस्य नपुंसकत्वं वक्तव्यमित्यर्थः । 'शवाह्न' इत्यस्यापवादः । पुण्याहमिति । पुण्यम् अहरिति कर्मधारयः, 'राजाहः इति टच, टिलोपः । 'उत्तमैकाभ्यां च' इति अह्नादेशनिषेधः । सुदिनाहमिति । सुदिनम् अहरिति कर्मधारयः, टच् , टिलोपः, प्रशस्तपर्यायः सुदिनशब्द इति न पौनरुक्त्यम् । पथः सङ्ख्याव्ययादेरिति । नपुंसकत्वं वक्त. व्यमिति शेषः । सङ्ख्याव्ययेति समाहारद्वन्द्वः। सङ्ख्याव्ययमादिरिति कर्मधा. रयः, दिग्योगे पञ्चमी, पर इति शेषः, पथ इति कृतसमासान्तादकारान्तात् प्रथमा। सदाह-सङ्ख्याव्ययादेरिति । परवल्लिङ्गतापवादः । त्रिपथमिति । 'ऋकपः' इति अप्र.
बा०३६
For Private and Personal Use Only