________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६०
सिद्धान्तकौमुदी
[तत्पुरुषसमास
रमण्डपीयूषदेहाङ्कुशकलशेत्यादि । (८१७) जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् १।२।। एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याःब्राह्मणः पूज्यः। (१८) अस्मदो द्वयोश्च १।२।५॥ एकरवे द्वित्वे च विव. क्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे, अहं ब्रवीमि, आवो ब्रूव इति वा । 'सविशेषणस्य प्रतिषेधः' ( वा ७२१)। पटुरहं ब्रवीमि । (१) फल्गु. नीप्रोष्ठपदानां च नक्षत्रे १।२६० ॥ द्वित्वे बहुत्वप्रयुक्तं कार्य वा स्यात् । पूर्वे फल्गुन्यौ-पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे-पूर्वाः प्रोष्ठपदाः । नक्षत्रे किम् । फल्गुन्यौ माणविके । (२०) तिप्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विव. चनं नित्यम् ।२।६३॥ बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनवंसू । तिव्येति किम् । विखाशानूराधाः । नक्षत्रेति किम् । तिष्यपुनर्वसवो माण. वकाः । (२१) स नपुंसकम् २।४।१७॥ समाहारे द्विगुईन्द्रश्च नपुंसकं स्यात् ।
ल्लिङ्ग स्त्रीत्वं बाधित्वा पुन्नपुंसकत्वविकल्पः । आत्याख्यायाम् । आकृत्यधिकरणन्या. येन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चकत्वादेकवचनमेव स्यादित्यारम्भः । जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः। तथा सति ब्राह्मण भोज्याः इत्यादौ विशेषणोन्न स्यादित्याशङ्कय एकस्मिन्नथें विद्यमानः शब्दः बहनर्थान् वक्ति, एकार्थो बहुवद्भवतीति लम्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति । बहुत्वप्रयुक्त कार्य लभत इत्यर्थः । अस्मदो द्वयोश्च । सविशेषणस्येति । 'त्वं राजा वयमप्युपासितगुरुप्रज्ञा. भिमानोन्नताः' इत्यत्र तु अवयवगतबहुत्वाभिप्राय बहुवचनम् । फल्गुनी। नक्षत्रे इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयते इत्यर्थः। चेन द्वयोरित्यनुकर्षः । तदाहद्वित्वे इति। पूर्व प्रोष्ठपदे इति । स्त्रीत्वादौडशीभावः । प्रोष्ठपदा भाद्रपदा खियाम्। इत्यमरः । फल्गुन्यौ माणविके इति। फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । 'नक्षत्रेण युक्तः' इत्यण । 'लुबविशेषे इति लुप् । ततो जाताथै ‘फल्गुन्यषाढाभ्यां टानौ' इति । टित्त्वात् डीप ।
तिष्यपुनर्वस्वोः । विशाखानुराधा इति । विशाखे च अनुराधाचेति विग्रहः । तिष्यपुनर्वसव इति । तिष्यश्च पुनर्वसू चेति विग्रहः । तिष्यशब्दात् पुनर्वसुशब्दाच 'नक्षत्रेण युक्तः' इत्यम् । 'लुबविशेषे' इति लुप् । ततो जाताथें सन्धिवेलायण । 'श्रविष्टाफ. ल्गुनी' इत्यादिना लुक् । जात्याख्यायामित्यादिचतुस्सूच्या अत्र सङ्गतिश्चिन्त्या। स नपुंसकम् । द्विगुरेकवचनम्' इति द्विगुः 'द्वन्द्वश्च प्राणि' इति द्वन्द्वश्व तच्छब्देन परामृश्यते । तौ च समाहारावेव विवक्षितो, व्याख्यानात् । तदाह-समाहारे इति ।
For Private and Personal Use Only