________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
सिद्धान्तकौमुदी
[अच्सन्धि
-
शाकल्यस्य ४५१॥ द्वित्वं न । अर्कः । ब्रह्मा । (५८) दीर्घादाचार्या. णाम् मा५२॥ द्वित्वं न । दात्रम् । पात्रम् । (५४) अचो रहाभ्यां द्वे मा४॥ अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हय॑नुभवः । नह्ययस्ति । (६०) हलो समां यमि लापः ८४६४॥ हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भ. ल्यस्य ऋषेमते द्वित्वं न भवतीत्यर्थः । दीर्घादाचार्याणाम् । नेत्यनुवर्तते । दीर्घात् परस्य यरी द्वित्वं केषाञ्चिदाचार्याणां मते न भवति । मतान्तरे तु भवति । अनचि चेत्यत्र वाग्रहणमनुवर्तते इति नाशलाविति सूत्रे कैयटः। एवं च अनचि चेत्येव द्वित्वविकल्पसिद्धौ त्रिप्रभृतिष्वित्यादिसूत्रत्रयं नारम्भणीयमिति प्रौढमनोरमायां स्थितम् । एतत्सूत्रत्रयविरोधादनचि चेत्य वाग्रहणं नानुवर्त्यमिति युक्तं प्रतिभाति ॥
अचो रहाभ्यां द्वे । यरोऽनुनासिक इत्यतो यर इति षष्टयन्तं वेति चानुवर्तते । अच इति दिग्योगे पञ्चमी । पराभ्यामिति शेषः। रहाभ्यामित्यपि पञ्चमी । परस्येति शेषः । तदाह-अचः पराभ्यामित्यादिना। हर्यानुभव इति । हरेरनुभव इति विग्रहः । हरि अनुभव इति स्थिते रेफादिकारस्य यण । तस्य द्वित्वम् । अथ हकारात परस्योदाहरति-न यस्तीति । नहि अस्तीति स्थिते हकारादिकारस्य यण तस्य द्वित्वम् । इहोभयत्र यकारस्य अचः परत्वाभावादच्परकत्वाच्च द्वित्वमप्राप्तं विधीयते । अत्र अनचि चेति रेफहकारयोद्वित्वं न भवति। द्वित्वप्रकरणे रहाभ्यामिति रेफत्वेन हकारत्वेन च साक्षाच्छूतेन निमित्तभावेन तयोः यर शब्दबोधितकार्यभाक्त्ववाधात् , श्रुतानुमितयोः श्रुतं बलीय इति न्यायात्। हर य् य अनुभवः । नङ् य् य् अस्ति इति स्थिते। उभयत्रापि प्रथमयकारस्य लोपविधिमाह-हलो यमा यमि लोपः । झयो होऽन्यतरस्यामित्यतोऽन्यन्तरस्यामित्यनुवर्तते । तच्च विभक्तिप्रतिरूपकमव्ययं वार्थे वर्तते । यमामिति बहुत्वं प्रयोगबहुत्वापेक्षम् । एकैकस्मिन् प्रयोगे बहूनां यमामसम्भवात् । हलः इति दिग्योगे पञ्चमी। परस्येति शेषः । तदाह-हलः परस्य यम इत्यादिना। अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूपं सम्पद्यते । लोपाभावपक्षे तु द्वियकाररूपं सम्पद्यते । ननु हलो यमामिति सूत्रमेतदर्थे नारम्भणीयम् । अचो रहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य, द्वित्वाभावे एकयकाररूपस्य च सिद्धरित्याशय नास्य सूत्रस्यात्र प्रयोजनमित्याहइति लोपेति। तर्हि किमस्य सूत्रस्य फलमित्यत आह-लोपारम्भेति । 'दित्यदित्या. दित्यपत्त्युत्तरपदाण्ण्यः' इत्यादित्यशब्दात् शेषार्थण्यान्तात् देवतार्थे ण्यः। आदित्य य इति स्थिते । 'यस्येति च' इति यकारादकारस्य लोपे तकाराद्यकारस्य अनेन सूत्रेण लोपः। तस्मिन् सत्येव आदित्यमित्येकयकारं रूपं सिध्यति, नान्यथा ।
For Private and Personal Use Only