________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५८
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
पदस्येव लिङ्ग स्यात् । कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ । अर्धपिप्पली । 'द्विगुप्राप्तापमालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः' ( वा १५४५)। पञ्चसु कपा लेषु संस्कृतः पश्चकपालः पुरोडाशः । प्राप्तो जीविका प्राप्तजीविकः । आपन्नजी. निकः । अल कुमार्य अलं कुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः । (८१३) पूर्ववदश्वघडवो श२७॥ द्विवचनमतन्त्रम् । अश्ववडवौ। अश्व वडवान् । अश्ववडवैः । (१४) रात्राहाहाः पुंसि २४॥२७॥ एतदन्तौ द्वन्द्व.
यटमते तु उत्वाभावपक्षेपि टुत्वं नित्यमेव । षड्ढा । कैयटमतमेव युक्तम् , षोढा, षड्ढा इत्येव भाष्ये उदाहृतत्वादिति शब्देन्दुशेखरे स्थितम् ।
परवल्लिङ्गम् । परवदिति षष्ठयन्ताद्वतिः । तदाह-एतयोः परपदस्येवेति । द्वन्द्वपदमत्र इतरेतरयोगद्वन्द्वपरम् , समाहारद्वन्द्वे ‘स नपुंसकम्' इत्यस्य तदपवादत्वात् । कुक्कुटमयूर्याविमे शति । अत्र द्वन्द्वे अवयवलिङ्गेनानियमे प्राप्ते नियमार्थमिदम् । अर्धपिप्पलीति । 'अर्धे नपुंसकम्' इति तत्पुरुषः । अस्य एकदेशिसमासस्य पूर्वपदार्थप्रधानतया पूर्वप. दलिने प्राप्ते उत्तरपदलिङ्गार्थ विधिः । अत्र 'द्वन्द्वतत्पुरुषयोः' इति षष्ठ्यन्तमर्थपरम् । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवञ्च कुक्कुटमयूर्याविमे इत्यनुप्रयोगेऽपि तदेव लिङ्गम् । द्विगुप्राप्तेति । द्विगु, प्राप्त, आपन्न, अलम्पूर्व, गतिसमास एतेषु परवल्लिङ्गस्य प्रतिषेधो वक्तव्य इत्यर्थः। पञ्चस्विति । उत्तरपदस्य नपुंसकत्वात् समासस्य नपुंसकत्वं प्राप्तं न भवति, किन्तु विशेष्यलिङ्गमेव । प्राप्तजीविक इति । अत्र उत्तरपदस्य जीवि. काशब्दस्य यल्लिङ्गं तत्समासस्य न भवति । अलम्पूर्वस्योदाहरति-भलं कमा अलङ्कमारिरिति । अत्र उत्तरपदकुमारीलिङ्ग समासस्य न भवति। नन्वत्र तदर्थादियोगाभावान्न चतुर्थीसमासः । 'पर्यादयो ग्लानाद्यर्थे' इत्यपि न भवति, तस्य समासस्य नित्यत्वेन अलं कुमार्य इति भाष्ये विग्रहप्रदर्शनानुपपत्तेरित्यत आह-अत एवेति । 'पविभक्ति च' इति कुमारीशब्दस्योपसर्जनत्वाध्रस्वः। गतिसमासमुदाहरतिनिष्कौशाम्बिरिति । अत्र कौशाम्बीशब्दलिङ्ग समासस्य न भवति । यद्यपि निरादिस. मास एवायम् , न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्तेः। तथापि गतिसमा. सग्रहणं प्रादिसमासोपलक्षणमित्याशयः ।
पूर्ववदश्ववडवौ । अवश्च बडवा च इति द्वन्द्वे परवल्लि बाधित्वा पूर्ववल्लिङ्गार्थमिदम् । अश्ववडवाविति द्वन्द्वः पूर्वपदस्य लिङ्ग लभते इत्यथें बहुवचने विभक्त्यन्तरे च न स्यादित्यत आह-द्विवचनमतन्त्रमिति । उपलक्षणमिदम् । द्विवचनं विभक्तिश्रेति द्वयमपि अविवक्षितमित्यर्थः । पूर्ववद्ग्रहणमत्र लिङ्गम् । अन्यथा निपातनादेव सिद्धे किं तेनेति भावः । रात्राहाहाः। द्वन्द्वतत्पुरुषयोरित्यनुवृत्तं प्रथमाबहुवचनेन
For Private and Personal Use Only