________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५५७
प्रकृत्या स्यादेकस्य चादुगागमश्च । नी विंशत्या सह समासे कृते एकशब्देन सह 'तृतीया' इति योगविभागात्समासः। अनुनासिकविकल्पः । एकेन नविंशतिः एकानविंशतिः-एकागविंशतिः । एकोनविंशतिरित्यर्थः । 'षष उत्त्वं दतृदशधासू. त्तरपदादेष्टुत्वं च धासु वेति वाच्यम्' (वा ४००१-४००२)। षोडन्-षोडशषड्धा-घोढा । (E76) परवलिङ्गं द्वन्द्वतत्पुरुषयोः २।४।२६॥ एतयोः पर• एकः आदिर्यस्येति विग्रहः । एकस्य चादुगागमश्चेति । आदुगिति अदुगिति वा छेदः । नसो विंशत्येति । न विशतिरिति विप्रहे नसमासे सति नविंशतिशब्दस्य एकशब्देन तृतीयान्तेन सह एकेन नविंशतिरिति विग्रहे समास इत्यन्वयः । ननु तत्कृसत्वाद्यभावात् कथमिह तृतीयासमास इत्यत आह-तृतीयेति योगविभागादिति । अनुनासिकविकल्प इति। तृतीयासमासे कृते सुब्लुकि एक नविंशति इति स्थिते 'नलोपो नमः इति प्राप्तस्य नकारलोपस्य प्रकृतिभावान्निवृत्तौ एकशब्दस्यादुगागमः, तत्र ककार इत् , उकार उच्चारणार्थः । कित्त्वादन्तावयवः, सवर्णदीघः, एकादू नविंशतिरिति स्थिते 'यरोऽनुनासिके' इति दकारस्य पक्षे अनुनासिकनकार इत्यर्थः । अदुगागम. पक्षेऽपि पररूपं तु अकारोच्चारणसामर्थ्यान्न भवति । एकेन न विंशतिरिति विग्रहवाक्यम् । एकेन हेतुना विशतिनं भवतीत्यर्थः । एकानविंशतिः, एकानविंशतिरिति । अनुनासिकत्वे तदभावे च रूपम् । एकोनविंशतिरित्यर्थ इति । पर्यवस्यतीति शेषः । एकेन ऊनेति विग्रहः । 'पूर्वसदृश' इति समासः । साचासौविंशतिश्च ।
षष उत्वमिति । दतृशब्दे दशन्शब्दे च उत्तरपदे परे धाप्रत्यये च परे षष्शब्दस्य उत्वं उत्तरखण्डस्य दतृशब्दस्य दशन्शब्दस्य धाप्रत्ययस्य च आदेर्दकारस्य धकारस्य च टुत्वं च वक्तव्यमित्यर्थः । टुत्वमित्येव छेदः, न तु ष्टुत्वमिति प्रयोजनाभावात् । 'धासु वा' इति बहुवचनाद्विधार्थधाप्रत्ययस्यैव ग्रहणमिति भाष्यम् । धाप्रत्यये परे षष उत्त्वं वा स्यात् । टुत्वं तु उत्वपक्षे तदभावपक्षे च पूर्ववाक्यान्नित्यमेषेति कैयटः । उत्त्वपक्ष एव नित्यं टुत्वमिति हरदत्तः । षोडन्निति । षट् दन्ता यस्येति बहुव्रीहौ 'वयसि दन्तस्य दतृ' इति दत्रादेशः, ऋकारस्य इत्त्वम् । अन्त्यषकारस्य उत्त्वम् । आद्गुणः, दकारस्य टुत्वेन डकारः, सुप्रत्यये उगित्त्वान्नुम् , सुलोपः, संयोगान्तलोपः । तस्यासिद्धत्वान्न दीर्घः । षोडन् इति रूपम् । षोडशेति । षट् च दश चेति, षडधिका दशेति वा विग्रहः । अन्त्यस्य षकारस्य उत्त्वम् , आद्गुणः, दकारस्य टुत्वेन डकारः। हरदत्तमतमनुसत्य उत्त्वाभावपक्षे धासु वेत्यस्योदाहरति-पड़धेति । 'संख्याया विधार्थे धा' अन्त्यस्य षकारस्य उत्त्वाभावपक्षे तु दुत्वमपि न भवति । "झलां जशोऽन्ते' इति जश्त्वेन षकारस्य ड इति भावः । उत्त्वपक्षे उदाहरति-घोढेति । धाप्रत्ययः, अन्त्यस्य षकारस्य उत्त्वम् , आद्गुणः, टुत्वेन धस्य ढ इति भावः। कै
For Private and Personal Use Only