________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૫૫
सिद्धान्तकौमुदी
[तत्पुरुषसमास
शतिः । अबहुव्रीत्यीत्योः किम् । द्वित्राः । द्वयशीतिः। 'प्राक्शतादितिवक्तव्यम्' (वा३९५३) । नेह । द्विशतम् । द्विसहस्रम्। (208) स्त्रयः ६॥३॥४८॥ त्रिश. ब्दस्य त्रयस् स्यात्पूर्वविषये। त्रयोदश । त्रयोविंशतिः । बहुग्रीहौ तु, त्रिर्दश त्रिदशाः । सुबथै बहुप्रीहिः । अशोतौ तु त्र्यशीतिः । प्राक्छतादित्येव । त्रिशतम्। त्रिसहस्रम् । (१०) विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ६३।४॥ द्वयष्ट. नोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे। द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत्-अष्टाचत्वारिंशत् । त्रिचत्वारिंशत्-त्रयश्चत्वारिंशत् । एवं पञ्चाश. त्यष्टिसप्ततिनवतिषु । (८११) एकादिश्चैकस्य चादुक् ६।३।७६॥ एकादिर्ने.
विशतिरिति वा । दिवा इति । द्वौ वा त्रयो वेति विग्रहः । 'सङ्ख्याव्ययः इति बहु. श्रीहिः । 'बहुवीही साख्येये डच्” इति डच् । बहुव्रीहित्वादन द्विशब्दस्य आत्त्वं न । ठ्यशीतिरिति । द्वौ चाशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । द्वयधिका आशीतिरिति वा । अन्नाशीतिपरकत्वात् द्विशब्दस्यात्त्वं न । प्राक्शतादिति । 'य. ष्टनः सङ्ख्यायाम्' इत्येतत् शतप्रभृतिसङ्खयाशब्दे परे न भवतीति वक्तव्यमित्यर्थः । द्विशतमिति । द्वौ च शतं चेति समाहारद्वन्द्वः । द्वयधिक शतमिति वा। एवं द्वि. सहस्रमित्यत्रापि।
स्नयः । सन्धिवेलादिषु त्रयोदशेति पाठात् सकारान्तोऽयमादेश इत्याह-त्रय. स्यादिति । पूर्वविषये इति । प्राक्शतात् सङ्ख्याशब्दे उत्तरपदे परतः, न तु बहघीयशीत्योरित्यर्थः । त्रयोदशेति । त्रयश्च दश चेति, व्यधिका दशेति वा विग्रहः । सुब्लुकि त्रिशब्दस्य त्रयम्, रुत्वम् , उत्वम् , आद्गुणः । एवं त्रयोविंशतिरित्यपि । त्रिदशा इति । त्रिरावृत्ता दशेत्यर्थः । 'बहुधीहो सङ्ख्येये डच्' इति डच् । नन्वत्र त्रिरित्यस्य 'सख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् द्वित्रिचतुभ्यः सुच् इति सुजन्तत्वात् स. मासेऽपि सुचः श्रवणापत्तिरित्यत आह-सुजथे बहुव्रीहिरिति । सुजथे क्रियाभ्यावृत्ती लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्र 'सहयाव्यया इति बहुमीहिः न तु सुजन्तस्येत्यर्थः । व्यशीतिरिति । अयश्चाशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधि. काशीतिरिति वा । त्रिशतमिति । त्रयश्च शतं चेति समाहारद्वन्दः, व्यधिक शतमिति वा । एवं त्रिसहस्रमित्यपि। विभाषा चत्वारिंशत्। व्यवहितस्यापि द्वयष्टनोरित्यस्य सम्बन्धाय-सर्वेषामिति । द्वयष्टनोस्त्रेश्चेत्यर्थः । तदाह-दयष्टनोस्त्रेश्चेति ।
एकादिश्च । 'म लोपो नमः' इतिः नमः इति षष्ठ्यन्तमनुवर्तते , तच्च प्रथमया विपरिगम्यते । 'नभ्राण्मपात् इत्यतः प्रकृत्येत्यनुवर्तते । सदाह-एकादिर्न प्रकृत्येति ।
For Private and Personal Use Only