________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५५१
रसां जातिसंशयोः ५।४।४॥ टचस्याज्जातौ संज्ञायां च । उपानसम् , अमृताश्मः, कालायसम् , मण्डूकसरसम् इति जातिः । महानसम् , पिण्डाश्मः, लोहितायसम् , जलसरसम् इति संज्ञा । (७४७) ग्रामकोटाभ्यां च तक्षणः ५।४।५॥ प्रामस्य तक्षा प्रामतक्षः। साधारण इत्यर्थः । कुट्या भवः कौटः । स्वतन्त्रः । स चासौ तक्षा च कौटतक्षः । (GE) मतेः शुनः ५।४।६६॥ अतिश्वो वराहः । अतिश्वी सेवा । (SEE) उपमानादप्राणिषु ५।४।६७॥ अप्रा. णिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेवाकर्षश्वः । अप्राणिषु किम् , वानरः श्वेव वानरश्वा । (८००) उत्तरमृगपूर्वाञ्च सक्नः ५।४ ॥ चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलक
यामिति किम् , देवदत्तस्योः देवदत्तोरः । अनोऽइमायस्। उपानसमिति । उपगतमन इति प्रादिसमासः । अमृताश्म इति । अमृतः अश्मेति विग्रहः। टचि, टिलोपः। कालायसमिति । कालम् अय इति विग्रहः, टच , 'परवल्लिङ्गम्' इति नपुंसकत्वम् । मण्डूकसरसमिति । षष्टीसमासः । टच् । जातिविशेषा एते । महानसं, पिण्डाश्मः, लोहितायसं, जलसरसमिति संज्ञाविशेषाः । ग्रामकौगाभ्यां च तक्ष्णः । आभ्यां रजिति। ग्रामकोटाभ्यां परो यस्तक्षन्शब्दः तदन्तात्तत्पुरुषाच् स्यादित्यर्थः । ग्रामतक्ष इति । टचि टिलोपः । साधारण इति । ग्रामे यावन्तो जनाः सन्ति तावतां विधेय इत्यर्थः । कुटयां भव इति । कुटीमेकां क्रयादिना सम्पाथ तन यो वसति, न तु परकीयभूमिप्रदेशे, स कौट इत्यर्थः । फलितमाह-स्वतन्त्र इति । कौटतक्ष इति । टचि, टिलोपः।
अतेश्शुनः । अतीत्यव्ययात् परो यः चन्शब्दः तदन्तात्तत्पुरुषादृजित्यर्थः । अतिश्व इति । श्वानमतिक्रान्त इति विग्रहः । 'अत्यादय' इति समासः। रचि, टिलोपः। श्वापेक्षयाधिकवेगवान् वराह इत्यर्थः । अतिश्वी सेवेति । श्वानमतिक्रान्तेत्यर्थः, धापेक्षया नीचा सेवेति यावत् , टच , टिलोपः । टित्त्वात् डीप् , यस्येति चेत्यकारलोपः । उपमानादप्राणिषु । आकर्षः श्वेवेति । आकृष्यते कुसूलादिगतधान्यमनेनेत्याकर्षः। पञ्चाङ्गुलो दारुविशेषः। 'उपमितं व्याघ्रादिभिः' इति समासः । टच् , टिलोपः, आकर्षश्वः इति रूपम् । उपमानात् किम् । शुनो निष्क्रान्तः निश्श्वा। उत्तरमृग। उत्तर, मृग, पूर्व एभ्यः उपमानाच्च परो यः सक्थिशब्दः तदन्तात्तत्पुरुषाच् स्या. दित्यर्थः । उत्तरसक्थमिति। उत्तरं सक्थीति विग्रहः । पूर्व सक्थीति विग्रहे 'पूर्वकाला इति समासः । फलकसक्थमिति। फलकमिव सक्थीति विग्रहे मयूरव्यंसकादित्वात् समासः । सर्वत्र टच , टिलोपः।
For Private and Personal Use Only