________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५५२
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
सक्थम् । (८०१) नावो द्विगोः ५|४|६६ ॥ नौशब्दान्ताद्विगोष्टच्स्यात्, न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतो द्विनावरूप्यः । 'द्विगोर्लुगनपत्ये' (सू १०८० ) इत्यत्र अचि इत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पश्चभिनौभिः क्रीतः पञ्चनौः । ( ८०२ ) अर्धाच ५|४| १०० ॥ अर्धाभावष्टस्यात् । नावोऽर्धम् - अर्धनावम् । क्लीवत्वं लोकात् । (८०३) खार्याः प्राचाम् ५|४|१०१ ॥ द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम्-द्विखारि । अर्धखारम्, अर्धखारी । (८०४) द्वित्रिभ्यामञ्जलेः ५|४|१०२ ॥ ज्वा स्याद् द्विगौ । द्वयञ्जलम् - द्वयञ्जलि | अतद्धितलुकीत्यैव । द्वाभ्यामञ्जलि
1
1
नावो द्विगोः । न तु तद्धितलुकीति । 'गोरतद्धितलुकि' इत्यतो मण्डूकप्लुत्या तदमुवृत्तेरिति भावः । द्विनावरूप्य इति । तद्धितार्थे समासः, टच्, आवादेशः । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः, तस्य 'द्विगोर्लुगनपत्ये' इति लुकमाशङ्कयाह - द्विगोर्लुगनपत्ये इत्यत्रेति । अपकर्षणादिति । 'गोत्रेऽलुगचि' इत्युत्तरसूत्रादित्यर्थः । पञ्चनावप्रिय इति । पञ्च नावः प्रियाः यस्येति विग्रहे उत्तरपदे द्विगुः, टच्, आवादेशः । द्विनावमिति । द्वयोः नाव: समाहार इति विग्रहे द्विगु:, टच्, आवादेशः, 'स नपुंसकम्' इति नपुंसकत्वम् । त्रिनावमिति । तिसृणां नावां समाहार इति विग्रहः । द्विनाववत् । पचनौरिति । सद्धितार्थे समासः । आयष्ठक्, 'अध्यर्ध' इति लुक् । अर्थाच्च । अर्धशब्दात् परो यो tatasदः तदन्तात् तत्पुरुषाट्टजित्यर्थः । अर्धनावमिति । 'अर्धं नपुंसकम्' इति समासः, टच्, आवादेशः । अत्र 'परवल्लिङ्गम्' इति स्त्रीत्वमाशङ्कयाह -क्लीबस्वं लोकादिति । खार्या प्राचाम् । खारीशब्दान्तात् द्विगोः, अर्धपूर्वकात् खारीशब्दान्तात् तत्पुरुषाकचेत्यर्थः । द्विखारमिति । द्वयोः खार्योः समाहार इति विग्रहे द्विगुः । टच्, 'यस्येतिच' | 'स नपुंसकम्' इति नपुंसकत्वम् । टजभावपक्षे 'स । नपुंसकम्' इति नपुं. सकत्वान्नपुंसकह्रस्वः । अर्धखारमिति । खार्या अर्धमिति विग्रहः । 'अर्ध नपुंसकम् इति समासः, टच्, यस्येति च । क्लीबत्वं लोकात् । अर्धखारीति । पूर्ववत् समासः । टजभावपक्षे 'परवल्लिङ्गम्' इति स्त्रीत्वम् | एकविभक्तावषष्ठयन्तवचनादुपसर्जनत्वाभा वान्न स्वः । अर्धखारि इति क्वचिद्धस्वान्तपाठः । तदा क्लीबत्वं लोकात्, ततो नपुंसकह्रस्वः । द्वित्रिभ्यामञ्जलेः । शेषपूरणेन सूत्रं व्याचष्टे-टज्वा स्यादिति । द्विगाविति । द्वन्जलमिति । द्वयोरञ्जन्योः समाहार इति विग्रहे द्विगुः, टच्, 'यस्येति च', 'स नपुंसकम्' । द्वयन्जलीति । समाहारे द्विगुः । टजभावे सति नपुंसकह्रस्वत्वम् । अतद्धितलुकोस्येवेति । अनुवर्तत एवेत्यर्थः । श्रव्जलिभ्यां क्रीत इति । अञ्जलिशब्दः अष्जलिपरिमि
1
For Private and Personal Use Only