________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૫૦
सिद्धान्तकौमुदी
। तत्पुरुषसमास
५४॥ समाहारे वर्तमानस्य सङ्ख्यादेरह्लादेशे। न स्यात् । सङ्ख्यादेः इति स्पष्टार्थम् । द्वयोरहोः समाहारो यहः। यहः । (७४४) उत्तमकाभ्यांच ५।४।०॥ आभ्यामहादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । 'पुण्यकाभ्याम्' इत्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः । 'उत्तमप्रहणमुपान्त्यस्यापि सङ्ग्रहार्थम्। इत्येके । सङ्ख्याताहः । (७६!) अग्राख्यायामुरसः ५।४।६३॥ टच्स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः । (४६) मनोऽश्मायस्स
लादेशः । परेति पूर्वपदस्यादन्तत्वाभावात् न णत्वमिति भावः । न संङ्ख्यादेः समाहारे। अह्लादेश इति । 'अह्नोऽहः' इत्यतस्तदनुवृत्तेरिति भावः। ननु संख्यादिमि. न्नस्य तत्पुरुषस्य समाहारे अभावादेव सिद्ध संख्यादेरिति व्यर्थमित्यत आहस्पष्टार्थमिति । यह इति । समाहारे द्विगुः । टच् , राबाह्न' इति पुंस्त्वम् । सङ्ख्या. दित्वात्प्राप्तस्य अह्नादेशस्य निषेधः । व्यह इति । त्रयाणामह्नां समाहार इति विग्रहः । समासादि द्वयहवत्। ___ उत्तमैकाभ्यां च । ननु उत्तमशब्दात् परस्याहन्शब्दस्य अह्रादेशाप्रसक्तरुत्तमग्रहणं व्यर्थमित्यत आह-उत्तमशब्द इति । उत्तमशब्दः अन्त्ये वर्तते । यथा द्वादशाहे 'उद. यनीयातिरात्र उत्तममहः' इति अन्त्यमिति गम्यते । 'अहस्सर्वेकदेशसङ्ख्यातपुण्या' दित्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हि पुण्यैकाभ्याम् इत्येव कुतो न सुचितमित्याशङ्य स्वतन्त्रेच्छत्वान्महरित्याह-पुण्यकाभ्यामित्येवेति । पुण्याह. मिति । पुण्यमहरिति विग्रहे विशेषणसमासः, टच, टिलोपः, 'पुण्यसुदिनाभ्यां च' इति नपुंसकत्वम् । एकाह इति । एकमहरिति विग्रहे 'पूर्वकाल' इति समासः । टच , टिलोपः। उपान्त्यस्यापीति । लक्षणयेति शेषः । पुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम् , उत्तमे च एकं चेति द्वन्द्वः, सौनं द्विवचनमिति भावः । सङ्ख्याताह इति । सङ्ख्यातम. हरिति विग्रहे विशेषणसमासः, टच , टिलोपः । 'रात्रालाहा' इति पुंस्त्वम् । उपान्त्य. सङ्ख्यातशब्दपूर्वकत्वात् नाह्रादेशः ।।
अग्राख्यायामुरसः । शेषपूरणेन सूत्रं व्याचष्टे-टच् स्यादिति । पञ्चम्यर्थे सप्तमी। अग्रं प्रधानं तद्वाची य उरशब्दः तदन्तात्तत्पुरुषाच स्यादित्यर्थः । 'अग्रयाख्यायाम्। इति पाठान्तरम् । अग्रे भवमग्रयं, मुख्यमिति यावत् । अश्वानामुर इवेति । उरो यथा प्रधान तथेत्यर्थः । उरकशब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम् । अश्वोरसमिति । उरशब्देन मुख्यवाचिना षष्ठीसमामः, टच् , 'परवल्लिङ्गम्' इति नपुंसकत्वम् । अग्राख्या.
For Private and Personal Use Only