________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४८
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
तद्धितार्थे द्विगुः । ' तमधीष्टः ' ( सू १७४४ ) इत्यधिकारे 'द्विगोर्वा' इत्यनुवृत्तौ 'रात्र्यहस्संवत्सराच्च' ( सू १७५१ ) इति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्राराज्ञी । ( ७६० ) महोऽह एतेभ्यः ५|४|६८ ॥ सर्वादिभ्यः परस्याद्दन्शब्दस्याहादेशः स्यात् समासान्ते परे । ( ७६१) श्रहो - दन्तात् ८|४|७|| अदन्तपूर्वपदस्था फारपरस्याऽहादेशस्य नस्य णः स्यात् । सर्वाह्णः । पूर्वाह्णः । सख्याताहः । द्वयोर होर्भवः । 'कालाट्ठञ्' ( सू १३८१)
द्वयहीन इत्यत्र प्रक्रियां दर्शयति - तद्धितार्थे द्विगुरिति । कोऽत्र तद्धित इत्यत्र आहतमधीष्ट इत्यादि । तथाच द्वयन्शब्दात् खस्य ईनादेशे 'अह्नष्टखोरेव' इति टिलोपे यहीन इति रूपमित्यर्थः । नन्वत्र 'अहोऽह्न एतेभ्यः' इत्यह्नादेशः कुतो न स्यात् । नखे टिलोपविधिसामर्थ्यान्नाह्नादेश इति वाच्यम् । अहीन इत्यत्र खे टिलोपविधेः चरितार्थत्वात् इति चेत्, न - समासान्ते पर । एवाह्लादेशविधानात् प्रकृते तु समासान्तविधेरनित्यत्वात् 'राजाहरूसखिभ्यः' इति न टच् । यद्यपि उत्तमाहः इत्यत्र यहीन इत्यत्र च 'नस्तद्धिते' इत्येव टिलोपः सिद्धः । तथापि आह्निकमित्यादावावश्यकस्य नियम विधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः । ननु मद्राणां राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया 'राजाहरूसखिभ्यः' इति टच् स्यादि - त्याशङ्कयाह-लिङ्गेति । अनित्यत्वादिति । समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा नेति 'ड्या प्रातिपदिकात्' इत्यत्र भाष्ये उक्तत्वादिति भावः । मद्रराज्ञीति । नच टचि सत्यपि 'यस्येति च' इतीकारलोपे मद्रराज्ञशब्दात् टिश्वात् ङोपि मद्रराज्ञीति निर्वाधमिति वाच्यम्, टचि हि सति 'भस्याढे तद्धिते' इति पुंवत्त्वे टिलोपे मद्रराजी इति स्यादिति भावः ।
अहोऽह्न एतेभ्यः । पूर्वसूत्रे अहस्सर्वैकदेशसङ्ख्यातपुण्यशब्दा निर्दिष्टाः । तत्र चकारेण सङ्ख्याव्यये अनुकृष्टे । अहश्शब्दवर्ज ते सर्वे एतच्छब्देन परामृश्यन्ते, नत्वहरुशब्दः, अहरशब्दात् परस्य अहम्शब्दस्य तत्पुरुषे असम्भवादित्यभिप्रेत्य व्याचष्टे – सर्वादिभ्य इति । समासान्ते पर इति । एतत्तु प्रकरणाल्लब्धम् । अह्नोऽदन्तात् । 'पूर्वपदात्संज्ञायाम्' इत्यतः पूर्वपदादित्यनुवृत्तम् अदन्तादित्यत्रान्येति । 'रषाभ्यां नो णः' इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम् । तदाह — प्रदन्तपूर्वेति । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहम् भव लक्षा इत्यत्र णत्वार्थं पादित्यपि बोध्यम् । समासान्ते पर इति किम् । द्वे अहनी भृतो द्वयहीनः । अत्र समासान्ताविधेरनित्यत्वात् रजभावे अहादेशो न । सर्वाह्न इति । सर्वमहरिति विग्रहे 'पूर्वकाल' इति समासे 'राजाहरूसखिभ्यः '
·
For Private and Personal Use Only