________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४६
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
च २।२।२२। तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चै कृ. त्य-उच्चैः कृत्वा । 'अव्ययेऽयथाभित' (सू ३३८१) इति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा, खलु कृत्वा। (७८६) तत्पुरुषस्याङ्गुलेः सङ्ख्या . व्ययादेः ५।४।६॥ सङ्ख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य व्यङ्गुलं दारु। निर्गतमङ्गुलिभ्यो निरगुलम् । (७७) अहस्सर्वैकदेशसख्यातपुण्याच रात्रे४ि८७॥ एभ्यो रात्ररचस्यात, चात्सङ्ख्याव्ययादेः । 'अहम्रहणं द्वन्द्वार्थम्' (वा ३३५३) अहश्च रात्रिभावात् 'अमैवाव्ययेन' इत्यप्राप्ते अनेन विकल्पः । समासपक्षे 'आदिर्णमुल्यनन्यतर. स्याम्' इति कृदुत्तरपदप्रकृतिस्वरः आधुदात्तत्वम् । असमासपक्षे तु उच्चैरिति फिटसूत्रेण अन्तोदात्तत्वमिति फले भेदः । अमन्तेनेति किम् , पर्याप्तो भोक्तुम् । 'पर्या. प्तिवचनेषु' इति तुमुन् । क्त्वा च । तृतीयाप्रभृतीनीति पूर्वसूत्रमनुवर्तते । क्त्वेति तृतीयार्थे प्रथमा । टायां 'सुपां सुलुक् पूर्वसवर्ण' इति पूर्वसवर्णदीर्घ इत्यपरे । तदाहतृतीयेति । ननु 'उपदंशस्तृतीयायाम्' इत्यतः प्रागेव समानकर्तृकयोरिति क्त्वाविधेः पाठात् कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह-अव्ययेऽयथेति । 'अव्ययेऽयथाभिप्रेताख्याने कृमः क्त्वाणमुलौ' इति सूत्रेणेत्यर्थः । अलं कृत्वेति । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इत्येतत् 'उपदंशस्तृतीयायाम्' इत्यतः पूर्वमेव पठितम् । अतः तद्विहि. तक्त्वो मान्तेन सह समासाभावात् न ल्वबिति भावः । इत्युपपदसमामाः।। ___अथ तत्पुरुषेषु असाधारणसमासान्तान् वक्तुमुपक्रमते-तत्पुरुषस्याङ्गुलेः सङ्ख्या. ब्ययादेः । 'अच्प्रत्यन्ववपूर्षात्' इत्यतः अजित्यनुवर्तते, समासान्त इत्यधिकृतम् । तेन समासस्य अन्तावयव इति लभ्यते । प्रत्ययः परश्च इत्यधिकारात् अच्प्रत्ययस्य तत्पुरुषात् परत्वेऽपि तस्य तदवयवत्वात् अङ्गुलेरिति अवयवषष्ठी । अङ्गलेरिति तत्पु. रुषविशेषणं, तदन्तविधिः । तदाह-सङ्ख्याव्ययादेरिति । सङ्ख्या च अव्ययं च सहया. व्यये ते आदी यस्येति विग्रहः । द्वयङ्गुलमिति । 'तद्धितार्थ' इति द्विगुः । 'प्रमाणे द्वयसज्दन्नमात्रच 'प्रमाणे ल' 'द्विगोनित्यम्' इति लुक् । द्वयङ्गलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परे 'यस्येति च' इति इकारलोपः । निरङ्गुलमिति। 'निरादयः क्रान्ताद्यर्थे' इति समासः, अच् , इलोपः। अहस्सर्वैकदेशसङ्ख्यातपुण्याच्च । एभ्यो रात्रेरिति । अहन् , सर्व, एकदेश, सङ्ख्यात, पुण्य एभ्यः परस्य रात्रिशब्दस्येत्यर्थः। अहनादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत् । ननु अहरादिः रात्र्यन्तस्तत्पु. रुषो नास्त्येव । अहो रात्रिरिति वा अहश्वासौ रात्रिश्चेति वा असम्भवादित्यत आह-महर्ग्रहणं द्वन्द्वार्थमिति । नच ब्रह्मणो यदहः तस्यावयवभूता या मानुषी रात्रि.
For Private and Personal Use Only