________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५४५
-
(७३) अमैवाव्ययेन २।२।२०॥ अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुङ्कारम् । नेह । 'कालसमयवेलासु तुमुन्' (सू ३१७९ )। कालः समयो वेला वा भोक्तुम् । अमैवेति किम् । अग्रे भोजम्-अग्रे भुक्त्वा । 'विभाषाऽप्रेप्रथमपूर्वेषुः ( सू ३३४५) इति क्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् । (७-४) तृतीयाप्रभृतीन्यन्यतरस्याम् २।२।२१॥ 'उप. दंशस्तृतीयायाम्' (सू ३३६८) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुक्त-मूलकोपदंशम् । उच्चै कारम् । (७-५) क्त्वा
अमैवाव्ययेन । अमैवेत्यनन्तरं तुल्यविधानमित्यध्याहार्यम् । 'तुल्यार्थरतुलोपमाभ्याम्' इति तृतीया । अमैव तुल्येति । अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसञ्ज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत् । पूर्वसूत्रेणैव सिद्धे नियमार्थमिदमित्याह-तदेवेति । विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते अमा तुल्यविधानत्वे अवधारणार्थत्वात् । स्वादुङ्कारमिति । स्वादुं कृत्वेत्यर्थः । ओदनं भुङ्क्त इति शेषः । 'स्वादुमि णमुल्, इति णमुल्, स्वादुशब्दस्य मान्तत्वं निपातनात् । 'कृन्मेजन्तः इत्यव्ययत्वम् । तदेवेति नियमस्य प्रयोजनमाह-नेहेति । उपपदसमास इति शेषः । भोक्तुमिति । यद्यपि 'कालसमयवेलास' इति सप्तमीनिर्देशात् कालसमयवेलानामुपपदत्वम् , तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानव, न त्वमा । अतः कालादीनामुपपदत्वेऽपि न समास इत्यर्थः । अमेवेति किमिति । अमैवेत्येवकारः किमर्थं इति प्रश्नः । अमा चान्येन चेति । अम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य अमैव तुल्यविधानत्वाभावात् न उपपदसमास इति भावः ।
तृतीयाप्रभृतीन्यन्यतरस्याम् । तृतीयाशब्देन 'उपदंशस्तृतीयायाम्' इत्यारभ्य 'अन्वच्चानुलोम्ये' इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि । अमेति, अव्ययेनेति चानुवर्तते, एवकारस्तु नानुवर्तते, अस्वरितत्वात् । 'अमेत्येतदव्ययविशेषणम् । तदा ह-उपदंशस्तृतीयायामित्यादिना। मूलकेन उपदंशं भुङ्क्ते मूलकोपदंशमिति । 'उपदंशस्तृ. तीयायाम्' इति णमुल् । अमैव तुल्यविधानत्वात् पूर्वसूत्रेण नित्ये प्राप्ते विकल्पो. ऽयम् । ननु मूलकेनेत्यस्य भुक्त इत्यत्रैवान्वयात् उपदंश इत्यत्रानन्वयादसामर्थ्यात् कथामह समास इति चेत् , मैवम्-उपदंशनक्रियां प्रति हि मूलकस्य आर्थिक कर्मत्वमादाय सामर्थ्यमुपपाधम् । तृतीया तु प्रधानक्रियानुरोधात् परत्वाञ्चोपपायेत्यन्यत्र विस्तरः । उच्चै कारमिति । उच्चैः कृत्वेत्यत्र तु 'अव्ययेऽयथाभिप्रेताख्याने कृजः क्त्वाणमुलौ' । तत्र उच्चै कारमित्यत्र उपपदत्वस्य अमैव तुल्यविधानत्वा.
बा० ३५
For Private and Personal Use Only