________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १०]
बालमनोरमासहिता।
પક
प्राचकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना स्वानुकूल्यकरणे, प्राध्वं कृत्वा । (७८०) जीविकोपनिषदावौपम्ये ७g॥ जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम् । जीविका कृवा। प्रादिप्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि । 'प्रादयो गताद्यर्थे प्रथमया' (वा १३३५) प्रगत आचार्यः प्राचार्यः । 'मत्यादयः क्रान्ताद्यर्थे द्वितीयया' ( वा १३३६ ) । अति क्रान्तो मालामतिमालः। 'भवादयः प्राध्वमित्यव्ययमिति । बन्धने गम्ये प्राध्वमित्यव्ययं गतिसज्ञकं स्यादित्यर्थः । प्राध्वं. कृत्येति । गतिसमाले क्त्वो ल्यप् । अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन आनुकूल्ये वर्तते । तदाह-बन्धनेनेति । बन्धनप्रहणस्य प्रयोजनमाह-प्रार्थनादिनेति । जीविकोपनिष । उपमैव औपम्य, तस्मिन्विषये जीविकाशब्दः उपनिषच्छब्दश्च कृमा योगे गतिसज्ञौ स्तः । जीविकामिवेति । अशनपानादिजीवनोपायो जीविका । तामिव अव. श्यं कृत्वेत्यर्थः । जीविकाकृत्येति गतिसमासे क्त्वो ल्यप् । उपनिषदमिव कृत्वेति । उपनिषत् वेदान्तभागः, तामिव रहसि ग्राह्यत्वेन कृत्वेत्यर्थः । उपनिषत्कृत्येति । गति. समासे क्त्वो ल्यप् । उभयत्रापि सुब्लुक् । तदेवं 'कुगतिप्रादयः' इत्यत्रत्यगतिस. मासाः प्रपञ्चिताः।
ननु गतिग्रहणेनैव सिद्धे प्रादिग्रहणं व्यर्थमित्यत आह-प्रादिग्रहणमगत्यर्थमिति । सुपुरुष इति । अत्र क्रियायोगाभावादगतित्वेऽपि समासः । सोः पूजार्थकत्वेऽपि धातुवाच्यक्रियायोगाभावान्न गतित्वम् । भाष्ये तु 'कुगतिप्रादयः' इति सूत्रमपनीय तत्स्थाने 'कास्वतिदुर्गतयः समस्यन्त इति वक्तव्यम्' इत्युक्त्वा 'कुब्राह्मणः, आकडारः सुब्राह्मणः, अतिब्राह्मणः, दुर्ब्राह्मणः, दूरीकृत्य' इत्युदाहृतम् । स्वती पूजायाम् , दुनिन्दायाम् , आठीषदथें, कुः पापाथें इति सौनागव्याकरणवचनम् इति भाष्ये स्पष्टम् । अत्र वार्तिकानीति । 'प्रादयो गताद्यर्थे समस्यन्ते इति वक्तव्यम्' इति वार्तिकं पठित्वा तत्र व्यवस्थापकानि प३ वार्तिकानि सौनागव्याकरणसिद्धानि भाष्ये यानि पठितानि तानि प्रदश्यन्त इत्यर्थः । प्रादय इति । गताद्यर्थे विद्यमानाः प्रादयः समस्यन्त इत्यर्थः । प्र गत आचार्य इति । प्रेत्यस्य विवरणं गत इति, गत आचार्य इत्येव अस्वपदविग्रहः, नित्यसमासत्वात् । अभिगतो मुखं अभिमुखः, प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि। अत्यादय इति । क्रान्तायथें अत्यादयः समस्यन्त इत्यर्थः। अतिकान्तो मालामिति । अतिशब्दः क्रान्ते वर्तते । क्रान्तो मालामित्यस्वपदविग्रहः। तत्र कमुधातोरतिक्रमणमर्थः। प्रतिमाल इति। 'एकविभक्ति च' इति मालाशब्दस्य उपसर्जनत्वात् गोस्त्रियोः' इति हस्वः। अवादय हति । क्रुष्टाद्य :अवादयः समस्यन्त
For Private and Personal Use Only