________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४०
सिद्धान्तकौमुदी
[तत्पुरुषसमास
बलमाधायेत्यर्थः । (७७५) साक्षात्प्रभृतीनि च ११७४॥ कृषि वा गति. संज्ञानि स्युः । 'व्यर्थ इति वाच्यम्' ( वा ११४२ ) । साक्षात्कृत्य, साक्षात् कृत्वा लवर्णकृत्य, लवणं कृत्वा। मान्तत्वं निपातनात् । (७७६) अनत्याधान उर. सिमनसी १४७५॥ उरसिकृत्य, उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मन. सिकृत्य, मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं, तत्र न । उरसि कृत्वा पाणिं शेते। (७७७) मध्ये पदे निवचने च ११४७६॥ एते कृमि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य मध्ये कृत्वा। पदेकृत्य, पदे कृत्वा । निवचनेकृत्य, निवचने कृत्वा । वाचं नियम्येत्यर्थः । (७७८) नित्यं हस्ते पाणावु. पयमने श४७७॥ कृषि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये। हस्तेकृत्य। पाणौकृत्य । (७७६) प्राध्वं बन्धने १४॥७॥ प्राध्वम् इत्यव्ययम् । क्त्वो ल्यप् । अन्वाजेकृत्येत्यपि तथैव । उपाजे, अन्वाजे इत्यव्यये दुर्बलस्य बला. धाने वतेंते । तदाह-दुर्बलस्येति ।।
साक्षात्प्रमृतीनि च । शेषपूरणेन सूत्रं व्याचष्टे-कृषि वेति । साक्षादित्यव्यम् । च्व्यर्थ इति । अभूततदावे गम्ये सतीति वक्तव्यमित्यर्थः । साक्षात्कृत्येति । अप्रत्यक्षं प्रत्यक्ष कृत्वेत्यर्थः । गतित्वपक्षे क्त्वो ल्यप् । तत्र सुब्लुकमाशङ्कयाह-मान्तत्वमिति । लवणम् , उष्णम् , शीतम् , उदकम् , आद्यम् इति पञ्चानां साक्षात्प्रभृतिगणे मा. न्तत्वं निपात्यत इत्यर्थः । अनत्याधाने । उरलि मनसि इति विभक्तिप्रतिरूपके मव्यये गतिसंज्ञे वा स्तः अनत्याधाने । उरसिकृत्येति । गतित्वपक्षे क्त्वो ल्यप । इह अत्या. धानं न गम्यत इत्याह-प्रभ्युपगम्येत्यर्थ इति । मनसिकृत्येति । गतित्वपक्षे क्त्वो ल्य. प। इहापि नात्याधानं गम्यत इत्याह-निश्चित्येत्यर्थ इति । अत्याधानशब्दं विवृण्व. न तस्य प्रयोजनमाह-अत्याधानमुपश्लेषणमिति । संयोग इत्यर्थः । उरसि कृत्वेति । उरसि पाणि निधाय शेत इत्यर्थः । अत्र पाणिसंश्लेषणावगमान्न गतिसंज्ञेति भावः । म. ध्येपदे । गतित्वे तदभावे च त्रयाणामेदन्तत्वं निपात्यते। मध्ये कृत्येति । गतिसमासे क्त्वो ल्यप् । मध्यं कृत्वेत्यर्थः । पदेकृत्येति । गतिसमासे क्त्वो ल्यप । पदं कृत्वेत्यर्थः। निवचनेकृत्येति । वचनाभावं कृत्वेत्यर्थः । तदाह-वाचं नियम्येत्यर्थ इति । वचनस्य अभा. वः निवचनम् । अर्थाभावे अव्ययीभाव इति भावः । नित्यं हस्ते । शेषपूरणेन सूत्रं व्या. चष्टे-कृनीति । हस्ते इति पाणविति च शब्दो कृषि नित्यं गतिसंज्ञौ भवतः उपयमन इति यावत् । हस्तेकृत्य, पाणौकृत्येति । कन्यां स्वीकर्तुं पाणि गृहीत्वेत्यर्थः। एदन्तत्वमौ. दन्तत्वं चानयोनिपात्यते। उपयमने कि, हस्ते कृत्वा सवर्ण गतः। अन्यदीयमिति बुद्धया दातुं परावृत्त इत्यर्थः । प्राध्वं बन्धने। प्राध्वमिति न द्वितीयान्तमित्याह
For Private and Personal Use Only