________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५३६
लाषातिशये वर्तते । मनश्शब्दोऽप्यत्रैव । (७६८) पुरोऽव्ययम् १।४।६७॥ पुरस्कृत्य । (७६९) मस्तं च १४६॥ अस्तमिति मान्तमव्ययं गतिसंशं स्यात् । अस्तगत्य । (७७०) मच्छ गत्यर्थवदेषु १।४।६६॥ अव्ययम् इत्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययम् किम् । जल. मच्छं गच्छति । (७७१) अदोऽनुपदेशे १४७८॥ अद: कृत्य, अद-कृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा, अदः कुरु। (७७२) तिरोऽन्तधौं । २।४१७१॥ तिरोभूय । (७७३) विभाषा कृषि १४७२॥ तिरस्कृत्य, तिर कृत्य, तिरः कृत्वा । (७७४) उपाजेऽन्वाजे १४७३॥ एतौ कृत्रि वा गतिसंज्ञौ स्तः । उपाजेकृत्य, उपाजे कृत्वा । अन्वाजे कृत्य, अन्वाजे कृत्वा । दुबैलस्य सूक्ष्मस्तण्डुलावयवः कणः, तद्विषये हत्वा गत इत्यर्थः । मनो हत्वा गतः, विषपानादौ मनःप्रवृत्ति प्रतिबध्य गत इत्यर्थः ।
पुरोऽव्ययन् । पुर इत्यव्ययं गतिसंज्ञकं स्यात्। पुरस्कृत्येति । गतिसमासे क्त्वो ल्यप् । अव्ययं किम् । पुरम् , पुरी, पुरः कृत्वा गतः। अस्तं च। पूर्वसूत्रादव्ययमित्यनुवर्तत इत्याह-मान्तमव्ययमिति । अस्तहत्येति। तिरोधानं प्राप्येत्यर्थः । अ. व्ययं किं, काण्डम् अस्तं कृत्वा । प्रक्षिप्तं कृत्वेत्यर्थः । अच्छगत्यर्थवदेषु । गत्यर्थधा. तुषु वदधातौ च प्रयुज्यमानेषु अच्छेत्यव्ययं गतिसंज्ञं स्यात् । अच्छगत्येति । गति. मासे क्त्वो ल्यप् । अच्छोयेति । वदधातोः क्त्वा । गतिसमासे क्त्वो ल्यए। अच्छे. त्यव्ययमाभिमुख्ये। तद्यथा-बर्हिरच्छेतीति । तदाह-अभिमुखमिति । जलमच्छं गच्छतीति। अत्राच्छब्दस्य नाव्ययत्वम् , न गतिसज्ञा, नापि 'प्राग्रीश्वरान्निपाताः' इत्यधिकृतनिपातसज्ञा । निपातत्वे सति हि अव्ययत्वात् विभक्तिलुक स्यादिति भावः । अदोऽनुपदेशे । अदाशब्दः । अनुपदेशे गतिसज्ञः स्यात् । अदकृत्येति । गतिसमासे क्त्वो ल्यप् । अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक च अद कृतमिति । 'गतिरनन्तरम् इति स्वरः फलम् । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् । परं प्रतीति । अदः कुर्वित्यादावित्यर्थः । तिरोऽन्तधौँ । अन्तधिः व्यवधानम् , तत्र तिरस् इत्यव्ययं गति. सजकं स्यादित्यर्थः। तिरोभूयेति । गतिसमासे क्त्वो ल्यप् । व्यवहितो भूत्वेत्यर्थः। विभाषा कृत्रि। कृजि प्रयुज्यमाने तिरस् इत्यव्ययं गतिसझं वा स्यादित्यर्थः । तिरस्कृत्य तिर कृत्येति । गतिसज्ञापक्षे गतिसमासे क्त्वो ल्यप् । 'तिरसोऽन्यतर. स्याम्' इति सत्वविकल्पः । तिरः कृत्वेति । गतित्वाभावपक्षे सत्वमपि न भवति, तद्वि. धौ गतिग्रहणानुवृत्तरित्याहुः। केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनात् सत्व. विधौ गतिग्रहणं नानुवर्तयन्ति । उपाजेऽवाजे । उपाजेकृत्य । गतिसंज्ञा पक्षागतिसमासे
For Private and Personal Use Only