________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३
सिद्धान्तकौमुदी
[तत्पुरुषसमास
अनितिपरम् किम् । खाडिति कृत्वा निरष्ठीवत् । (७६४) आदरानादयोः सदसती १४६३॥ सत्कृत्य । असत्कृत्य । (७६५) भूषणेऽलम् १६४६४॥ अलंकृत्य । भूषणे किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । 'अनुकरणम्(सू ७६३ ) इत्यादित्रिसूत्री स्वभावात्कृञ्चिषया । (७६६) मन्तरपरिग्रहे । १४॥६५॥ अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तहत्वा गतः। हतं परिगृह्य गत इत्यर्थः। (७६७) करणेमनसी श्रद्धाप्रतीघाते १६६॥ कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातः, अभि
त्येति । क्रियां कृत्वेत्यर्थः । द्वितीयान्तस्य गतिसमासे क्त्वो ल्यप् , सुब्लुक् , कारिकाशब्दोऽत्र न कर्तीवाची, न श्लोकवाची च, व्याख्यानात्। अनुकरणं चानिति परम् । अनुकरणं गतिसंज्ञं स्यात् इतिपरं वर्जयित्वेत्यर्थः । खाटकृत्येति । खाडिति शब्दं कृत्वे. त्यर्थः । गतिसमासे क्त्वो ल्यप् । खाडिति कृत्वेति । न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगामावादेव गतिसंज्ञा न भविष्यति, तत्किमनितिपरग्रहणेनेति वाच्यम् , यथाकथञ्चित्क्रियायोगसत्त्वात्। 'ते प्राग्धातो: इति सूत्रं तु ते गत्युपसर्गाः धातोः प्रागेव प्रयोज्याः, न तु परत इति प्रयोगनियमपरमेवेति भावः । ___ आदरानादरयोः सदसती। सदिति असदिति च अव्यये आदरानादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः । सत्कृत्येति । आदरं कृत्वेत्यर्थः । असत्कृत्येति । अना. दरं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप। भूषणेऽजम् । भूषणे विद्यमानं अलमित्य. व्ययं गतिसंज्ञकं स्यादित्यर्थः । अलङ्कृत्येति । कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः । कृञविषयेति । कृश्योग एव भवतीत्यर्थः । वस्तुतस्तु सोचे प्रमाणाभावात् धात्वन्त. रयोगेऽपि त्रिसूत्रीप्रवृत्तिर्युक्ता। अत एव अलं भुक्त्वा ओदनं गत इति वृत्तिकृता प्रत्युदाहृतम् । अन्तरपरिग्रहे। अपरिग्रहे वर्तमान अन्तरित्यव्ययं गतिसंज्ञकं स्यादि. त्यर्थः । इतं परिगृह्येति । हत्वा गमनं हतम् अपरिगृह्य परिगृह्य वा भवति । तत्र आ. यमुदाहरणं, द्वितीयं प्रत्युदाहरणमित्यर्थः । अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम् । कणेमनसी श्रद्धाप्रतीपाते। कणेशब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञको स्तः । अत्यन्ताभिलाषः श्रद्धा, तस्याः निवृत्तिः प्रतीघातः । कणेहत्येति । गतिसमासे क्त्वो ल्यप् । मनोहत्येति । पयः पिवतीत्यनुषज्यते । ननु समासे कृते इति सप्तम्याः कथं न लुगित्यत आह -कणेशब्द इति । ननु श्रद्धाप्रतीघातस्य कथमिहा. वगतिः, श्रद्धावाचकशब्दाभावात् । मनसो घाते सति कथं वा पयःपानमित्यत आहअभिलाषातिशये इति । कणेशब्द इत्यनुषज्यते । 'परावरयोगे च' इति सूत्रेण क्त्वा । अभिलाषनिवृत्तिपर्यन्तं पयः पिबतीत्यर्थः। श्रद्धाप्रतीपाते किम्-कणे हत्वा गतः ।
For Private and Personal Use Only