________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० ]
बालमनोरमासहिता।
इति समासः । (७५8) नभ्रानपानवेदानासत्यानमुविनकुलमखनपुंसकनक्षत्रनकनाकेषु प्रकृत्या ६।३।७५॥ पाद् इति शत्रन्तः । वेदाः इत्यसुजन्तः। न सत्या असत्याः । न असत्या नासत्याः। न मुञ्चतीति नमुचिः। नकुलमस्य नकुलम्। न खमस्य नखम् । न स्त्री पुमान् नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न भरतीति नक्षत्रम् । क्षोयतेः क्षरतेर्वा क्षत्रमिति निपात्यते । न कामतीति नकः । 'कमेडः । न अकमस्मिनिति नाकः । (७६०) नगोऽप्राणियन्यतरस्याम् । ६३७७॥ नग इत्यत्र नष्प्रकृत्या वा। नगाः-अगाः पर्वताः । मप्राणिविति किम् भगोवृषलः शीतेन । 'नित्यं क्रीडा'-(सू ७११) इत्यतः नित्यम् इत्यनुवर्तमाने(७६१) कुगतिप्रादयः ॥२॥१॥ एते समर्थन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । 'गतिश्च' (सू २३) इत्यनुवर्तमाने । (७६२) ऊर्यादिवि. डाचश्व ११०६१॥ एते क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकृत्य । 'कारिकाशब्दस्योपसङ्ख्यानम्' (वा ११३२ )। कारिका क्रिया। कारिकाकृत्य । (७६३) अनुकरणं चानितिपरम् १६४६२॥ खाटकृत्य ।
कादव्ययेषु म इत्यस्य पाठः अप्रामाणिक इत्याहुः । ननु नैकधेत्यत्रापि नभ्समासे 'नलोपो नमः इति नकारस्य लोपे 'तस्मान्नुडचि' इति नुटि अनेकधेत्येव स्यादि. त्यत आह-नैकधेत्यादौ स्विति । एतदर्थमेव 'नम्' इति सूत्रे 'न लोपो नमः' इति सूत्रे च मकारानुबन्धग्रहणमिति भावः । नभ्रानपात् । सुगमम् ।।
अनुवर्तमान इति । समासविधयो वक्ष्यन्त इति शेषः। कुगतिप्रादयः। समस्यन्त इति । स तत्पुरुष इत्यपि ज्ञेयम् । कुत्सितः पुरुष इति । नित्यसमासत्वादस्वपदविग्रहः । कुत्सितार्थकस्य कु इत्यव्ययस्यैवात्र ग्रहणम् , न तु पृथ्वीपर्यायस्य, गत्यादिसाहच. र्यात् । गतिश्चेत्यनुवर्तमान इति । क्रियायोग इति चेति बोध्यम् । ऊर्यादिविडाचश्च । विडाचौ प्रत्ययौ। ऊरीकृत्येति । उरीत्यव्ययमङ्गीकारे, तस्य कृत्वेत्यनेन गातसमा. सः। समासेऽनपूर्व क्त्वो ल्यप।।शुक्लीकृत्येति । अशुक्लं शुक्लं कृत्वेत्यर्थः । 'कृभ्व. स्तियोगे' इत्यभूततदावे चिः । गतिसमासे सति क्त्वो ल्यप, वेरपृक्तस्येति वलो. पः । 'अस्य च्वौ' इति ईत्वम् । पटपटाकृत्येति । पटपटा इति शब्दं कृत्वेत्यर्थः । 'अव्यक्तानुकरणात् द्वयजवरार्धादनितौ डाच्' इति पटच्छब्दाइडाचि द्वित्वम् , टिलोपः । 'नित्यमाडिते डाचि' इति तकारपकारयोः पकार एकादेशः । गतिसमासे क्त्वो ल्यप् । कारिकाशब्दस्योपसंख्यानमिति । गतिसंज्ञाया इति शेषः । कारिकाशब्द व्या. चष्टे-कारिका क्रियेति । 'स्त्रियां क्तिन' इत्यधिकारे धात्वर्थनिर्देशे ण्वुल् । कारिकाकृ.
For Private and Personal Use Only