________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५३६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
६|३|७४ ॥ लुप्तनकाराचम उत्तरपदस्या जादेर्नुडागमः स्यात् । अनश्वः । अर्थाभव्ययीभावेन सहायं विकरूप्यते । 'रक्षोहाग मलध्वसन्देहाः प्रयोजनम्' इति 'अद्रुतायामसंहितम्' ( वा ११६७ ) इति च भाष्यवार्तिकप्रयोगात् । तेन धनुपलब्धिः, अविवादः ' अविनम् इत्यादि सिद्धम् । 'नमो नलोपस्तिति क्षेपे' ( वा ३९८४ ) । अपचसि त्वं जाल्म । नैकधा इत्यादौ तु नशब्देन सह 'सुपा' ( सू६४९ )
'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधकच नार्थाः षट् प्रकीर्तिताः ॥'
इति पठित्वा अब्राह्मणः, अपापम्, अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये गोभ्यः, अधर्मः इत्युदाजहुः । तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः |
तस्मान्नुचि । तच्छब्देन पूर्वसूत्रावगतो लुप्तनकारो नम् परामृश्यते । उत्तरपद इत्यनुवृत्तं अचीत्यनेन विशेष्यते । तदादिविधिः । 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयानू परत्वात्' इति परिभाषया सप्तमी षष्ठीं प्रकल्पयति । तदाह--- लुप्तनकार दिति ।
1
नश् इति । समासे सति नजो नकारस्य लोपे तत्परिशिष्टाकारस्य नुट् । टकार इत् । उकार उच्चारणार्थः । दिवादाद्यवयव इति भावः । नुक् तु न कृतः । ङमुट्प्रसङ्गात् । ननु 'उसरे कर्मण्यविघ्नमस्तु' इत्यादौ विज्ञानामभाव इत्यर्थे नतत्पुरुषे सति परवलिङ्गत्वे अविन इति स्यात् । न च अर्थाभावे अव्ययीभावेन तत्सिद्धिरिति वाच्यम्, अव्ययीभावस्य निर्मक्षिकमित्यादौ सावकाशतया परत्वात्तत्पुरुषस्यैव प्रसङ्गादित्यत आह--अर्थाभावे इति । रक्षेति । पस्पशाह्निकभाष्ये इदं वाक्यम् । रक्षा च ऊहश्च आगमश्च लघु च असन्देहश्च इति द्वन्द्वः । 'परवल्लिङ्गम्' इति पुंस्त्वम् । अत्र सन्देहाभाव इत्यर्थे असन्देहशब्दस्य असन्देहा इति प्रयोगात् तत्पुरुषो विज्ञायते । अव्ययीभावे रक्षोहागमलध्वसन्देहमिति स्यात् । श्रद्रुतायामसंहितमिति । परः सन्निकर्षः संहि ता' इति सूत्रे पठितमिदं वार्तिकम् अद्भुतायां वृत्तौ संहिताभाव इत्यर्थः । अत्र अव्ययीभावे सति असंहितमिति प्रयोगात् अव्ययीभावेऽपि अर्थाभावो ना गम्यो भवतीति विज्ञायते । अन्यथा तत्पुरुषे सति परवल्लिङ्गत्वादसंहितेति स्यात् । ततश्व ना गम्ये अभावे तत्पुरुषाव्ययीभावयोर्विकल्प इति स्थितम् । तेनेति । अनुपलबिधरित्यत्र अविवाद तत्यत्र च तत्पुरुषः, अविघ्नमित्यत्र अव्ययीभावश्च सिध्यतीत्यर्थः । शब्देन्दुशेखरे तु अन्यथा प्रपञ्चितम् । नञो नलोपस्तिङि क्षेपे इति । 'न 'लोपो नञः' इति सूत्रस्थवार्तिकमिदम् । नजो नकारस्य लोपः स्यात् तिङि परे निन्दायामिति वक्तव्यमित्यर्थः । श्रपचसि त्वं जाल्मेति । कुत्सितं पचसोत्यर्थः । अत्र अ इति भिन्नं पदं तिङन्तेन समासाभावात् । वार्तिकमिदं प्रसङ्गादुपन्यस्तम् । नञ्समानार्थकेन अ इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव । केचित्तु अस्मादेव वार्ति
I
For Private and Personal Use Only