________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
પુરૂષ
(ग २९ )। जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेकताभिधीयत इत्यर्थः । जहिजोडः । जहिस्तम्बः । (७५५) ईषदकृता २२७॥ ईषत्पिङ्गलः । 'ईषद्गुणवचनेनेति वाच्यम्' ( वा १३१६ )। ईषदक्तम् । (७५६) ना शश६॥ नसुपा सह समस्यते । (७५७) नलोपा नमः ६।३।७३॥ नजी नस्य लोपः स्यादुत्तरपदे । न ब्राह्मगोऽब्राह्मणः । (७५८) तस्मान्नुडचि
बहुलम्' इत्यपि गणसूत्रम् । कर्ता अभिधीयते इति । उक्तेः कतेत्यर्थः । जहिजोड इति । जोड इति कस्यचित् सज्ञा। जहि जोडं जहि जोडमित्याभीक्ष्ण्येन य आह स जहि. जोडः । जहिस्तम्ब इति। जहि स्तम्बम् , जहि स्तम्बमिति य आहेति विग्रहः । इति समानाधिकरणाधिकारः।
ईषदकृता । ईषच्छब्दः अकृदन्तप्रकृतिकसुबन्तेन समस्यते स तत्पुरुष इत्यर्थः । ईषत्पिङ्गल इति । पिङ्गलशब्दः अव्युत्पन्नप्रातिपदिकमिति भावः । ईषद्गुणवचनेनेति । अकृतेत्यपहायेति शेषः।
ना। इदं समानाधिकरणाधिकारस्थं नेत्यभिप्रेत्याह-सुपा समस्यत इति । न लोपो नमः । नेति लुप्तषष्ठीकं पदम् । तदाह-नमो नस्येति । उत्तरपदै इति । 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः । नमोऽशिति सिद्धे लोपवचनम् अकब्राह्मण इति साक. कार्थमित्याहुः। अब्राह्मण इति। अत्रारोपितत्वं नअर्थः। आरोपितत्वं च ब्राह्मणत्वद्वारा ब्राहाणे अन्वेति । आरोपितब्राह्मणत्ववानिति बोधः । अर्थात् ब्राह्मणभिन्न इति पर्यव. स्यति । केचित्त न भिन्नवाची, ब्राह्मणानिन्न इत्यर्थ इत्याहुः। तदयुक्तम्' , ब्राह्म णाद्भिन्न इत्यर्थे पूर्वपदार्थप्राधान्यापत्तेः । तथाच 'उत्तरपदार्थप्रधानस्तत्पुरुषः' इति भाष्योद्घोषो विरुध्येत । किञ्च, अते, अतस्मै, अतस्मादित्यादौ सर्वनामकार्य शीभा. वस्मायादिकं न स्यात् , तच्छब्दार्थस्य नमर्थप्रति विशेषणत्वे अप्रधानत्वात् 'सज्ञोपसर्जनीभूतास्तु न सर्वादयः' इत्युक्तेः। तथा अस इत्यादौ 'तदोः सः सावनन्त्ययोः। इति सर्वाद्यन्तर्गतत्यदादिकार्य सत्वं च न स्यात् । अनेकमित्यत्र एकवचनानुपपत्तिश्च । एकभिन्नस्य एकत्वासम्भवेन द्वित्वबहुत्वनियमेन च द्विबहुवचनापत्तेः । तथा सति 'अनेकमन्यपदार्थ इति नोपपद्यत 'एतत्तदोः सुलोपः' इत्यत्र अनसमासग्रहणं चात्र लिङ्गम् । तद्धि असः शिवः, अनेषः शिवः इत्यादौ सुलोपाभावार्थम् । तद्भिन्नः एत. द्भिन्नः इत्यथें तु तच्छब्दाद्यर्थस्य उपसर्जनतया त्यदाद्यत्वानापत्तौ हल्ङयादिलोपस्य दुरित्वात्तद्वैयर्थ्यं स्पष्टमेव । तस्मादुत्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपित. त्वमेव नअर्थ इति युक्तम् । विस्तरस्तु प्रौढमनोरमायां शब्दरत्ने मञ्जूषायां च ज्ञेयः। प्राचीनास्तु
For Private and Personal Use Only