________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३४
सिद्धान्तकौमुदी [ तत्पुरुषसमासmmmmmmmmmmmmmmmmaaaaaaaaaaaaaaaaaaa
a aaam ( वा १३११)। नेह स्वस्तिमती गर्भिणी । (७५४) मयूरख्यसकादयश्च २११७२। एते निपात्यन्ते । मयूरो व्यंसकः मयूरव्यं सकः । व्यंसको धूतः। उदक्चावाक्चोच्चावचनम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किञ्चन यस्य सोऽकिञ्चनः । नास्ति कुतो भयं यस्य सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् । 'आख्यातमाख्यातेन क्रियासातत्ये' ( ग २०)। अश्नीत पिब. तेत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता । पचतभृजता। खादतमोदता। 'एहीडादयोऽन्यपदार्थे' ( ग १८) एहीड इति यस्मिन्कमणि तदेहीडम् । एहियवम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायो सोद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः । 'जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति' ।
विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम् । जातिरिति किम् । कालाक्षी गर्भिणी । ____ मयूरव्यंसकादयश्च । एते निपात्यन्त इति । कृतसमासकार्या निर्दिश्यन्त इत्यर्थः । मयूरव्यंसक इति । व्यंसकश्चासौ मयूरश्चेति विग्रहः । व्यंसको धूर्त इति। अत्र कोशो मृग्यः । गुणवचनत्वात् व्यंसकशब्दस्य पूर्वनिपाते प्राप्ते इदं वधनम् । उच्चावचमिति । उदक्शब्दस्य उच्चेत्यादेशः। अवाक्शब्दस्य अवचादेशश्च । 'उच्चावचं नैकभेदम्' इत्यमरः । निश्चप्रचमिति । निश्चितशब्दस्य निश्चादेशः । प्रचितशब्दस्य प्रचादेशः । नास्ति किञ्चनैति । चनेत्यव्ययमप्यर्थे । नास्ति किमपि यस्येत्यर्थे बहवीयपवादस्त्रिपदस्तत्पुरुषः । नमो नकारस्य लोपश्च निपात्यते । 'न लोपो नमः' इति तु नात्र प्रव. तते, किशब्दस्य उत्तरपदत्वाभावात् समासचरमखण्ड एव उत्तरपदशब्दस्य रूढत्वात्। नास्ति कुत इति । कुतोऽपि भयमस्य नास्तीति विग्रहस्यार्थः । अकुतोभय इति । बहु. बीयपवादस्तत्पुरुषः । अन्यो राजा राजान्तरमिति । अत्र अन्तरशब्दः अन्यपर्यायः । तस्य स्थाने अन्यशब्दो विग्रहवाक्ये ज्ञेयः, नित्यसमासत्वेन अस्वपदविग्रहौचित्यात् । नित्यसमासत्वं च राजान्तरमित्यस्य व्याख्यानादेव ज्ञेयम् । अत्र अन्तरशब्दस्य परनिपातः। चिदेव चिन्मात्रमिति । 'मानं कात्स्न्येऽवधारणे' इत्यमरः। नित्यसमासत्व. सूचनाय अस्वपदविग्रहः । निपातनादनुनासिकनित्यतेत्याहः। आख्यातमिति । गण. सूत्रम् । क्रियासातत्ये गम्ये तिङन्तं तिङन्तेन समस्यते, स तत्पुरुष इत्यर्थः । अश्नीतपिबतेति । इहासुबन्तत्वेऽपि समासः । क्रियारूपस्यान्यपदार्थस्य प्राधान्यात् स्त्रीत्वा. टाप । एवं पचतभृज्जतेत्यादावपि । एहीडादय इति । इदमपि गणसूत्रम् । अन्यपदार्थे एहीडादयो निपात्यन्त इत्यर्थः । एहि ईडे इति विग्रहः। ईडे इति लडुत्तमपुरुपैकवचनम् । डकारादेकारस्य अकारादेशः। एहियवमिति । यौमीत्यस्य यवादेशः । उत्सृजेत्यस्य विवरणम्-देहीति । इह पाठ इति । एहीडादिष्वित्यर्थः । 'जहि कर्मणा
For Private and Personal Use Only