________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३२
सिद्धान्तकौमुदी
[तत्पुरुषसमास
-
प्रशस्ता गोरित्यर्थः । मतालिकादयो नियतलिझाः, न तु विशेष्यनिघ्नाः । जातिः किम् । कुमारी मतालिका। (७४) युषा खलतिपलितवलिनजरतीभिः शश६७ पूर्वनिपातनियमार्थ सूत्रम् । लिमविशिष्टपरिभाषया युवतिशन्दोऽपि समस्यते । युषा खलतियुवखलतिः । युवतिः खलती युवखलती। युवजरती। युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्यामानाधिकरण्यम् । (७४४) कृत्यतु. ल्याख्या भजात्या २१६८॥ भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः ।
सर्वत्र परवल्लिङ्गता। मतल्लिकादिशब्दानामप्रसिद्धत्वाद्वयाचष्टे-प्रशस्ता गौरित्यर्थ इति । गोशब्दस्य स्त्रीलिङ्गत्वाभिप्रायात्प्रशस्तेति स्त्रीलिङ्गानिर्देशः। गोशब्दस्य पुल्लिङ्गत्वे तु प्रशस्त इति पाठयम् । ननु गोशब्दस्य पुंलिङ्गत्वे मतल्लिकामचर्चिकाप्रका• ण्डशब्दानामपि विशेष्यनिघ्नत्वात् पुंलिङ्गतापत्तिः । गोशब्दस्य स्त्रीलिङ्गत्वे तु प्रकाण्डोद्धतल्लजानामपि स्त्रीलिङ्गतापत्तिश्चेत्यत आह-मतल्लिकादय इति । 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमूनि' इत्यमरः । कुमारी मतल्लि. केति । अवस्थाविशेषात्मकवयोविशेषवाचित्वान्न जातिवाची कुमारीशब्द इति न समासः । समासे तु 'पुंवत्कर्मधारय' इति पुवत्त्वं स्यादिति भावः ।
युवा खलति । युवन्शब्दः खलत्यादिभिः समानाधिकरणैः समस्यते, स. तत्पुरुष इत्यर्थः । विशेषणसमासेन सिद्धे किमर्थमिदमित्यत आह-पूर्वेति । युवनशब्दस्य खल. त्यादिशब्दानां च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्यानियमे प्रा तन्निय. मार्थमिदं सूत्रमित्यर्थः। खलतिः केशहीनशिराः। 'पलितं जरसा शौक्लयम् वलिनो वलिभःसमौ' इत्यमरः । युवा खलतिः युवखलतिरिति । अन्तर्वतिनी विभक्तिमाश्रित्य पदत्वानलोपः। ननु युवेति पुंलिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आहलिङ्गविशिष्टेति । युवतिः खलतिः युवखलतिरिति । 'पुंवत्कर्मधारयः इति पुंवत्त्वम् । युवजर. तीति । जरती वृद्धा । युवतिश्चासौ जरति चेति विग्रहः । 'पुंवत्कर्मधारयः इति पुंव. त्वम् । ननु युवतिः कथं जरती स्यादित्यत आह-युवत्यामेवेति । कृत्यतुल्याख्या। कृत्यप्रत्ययान्ताः तुल्यवाचकाश्च जातिभिन्नवाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः । भोज्योष्णमिति । भोज्यं च तदुष्णं चेति विग्रहः । 'ऋहलोयेत्। इति ण्यत् । अहें कृत्यप्रत्ययः । भोज्योष्णशब्दयोः क्रियागुणशब्दत्वात् विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते नियमार्थमिदम् । तुल्यश्वेत इति। तुल्यश्चासौ श्वेतश्चेति विग्रहः । उभयोर्गुणवचनतया विशेषणत्वानियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः । आख्याग्रहणस्य प्रयोजनमाह-सदृशश्वेत इति । सहशशब्दस्य तुल्यपर्याय.
For Private and Personal Use Only