________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८
सिद्धान्तकौमुदी
[तत्पुरुषसमास
पस्योपसङ्ख्यानम्' (वा १३१०)। शाकप्रियः पार्थिवः शाकपार्थिवः । देवब्राह्मगः । (७३०) सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः २।१।६१॥ सद्वैद्यः । वक्ष्यमाणेन महतः आकारः। महावैयाकरणः । पूज्यमानैः किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः । (७४१) वृन्दारकनागकुखरैः पूज्यमानम् २।११६२॥ गो. न्दारकः । व्याघ्रादेः आकृतिगणत्वादेव सिद्ध सामान्यप्रयोगार्थ वचनम् । (७४२) न्तरस्याकरणात्तदेवाकृतम् । पूर्वनिपातनियमार्थम् । सिद्धं च तदभुक्तं चेत्यत्र तु नार्य समासः, विशिष्टशब्दो ह्यत्राधिकवाची। यथा देवदत्ताद्यज्ञदत्तः स्वाध्यायेन विशिष्ट इत्युक्ते अधिक इति गम्यते । नजैव विशिष्टं नग्मात्राधिकेन क्तान्तेनेति लभ्यते । एवञ्च समानप्रकृतिकत्वं क्तान्तयोः पर्यवसन्नमिति बोध्यम् । शाकपार्थिवादीनामिति । 'वों वर्णन' इति सूत्रभाष्ये इदं वातिकं पठितम् । शाकप्रियः पार्थिवः शाकपार्थिव इति । शाकः प्रियः यस्य स शाकप्रियः । 'वा प्रियस्य' इति प्रियशब्दस्य परनिपातः । शाक. प्रियश्चासौ पार्थिवश्व इति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः । तत्र पूर्वखण्डे बहुवीही उत्तरपदस्य प्रियशब्दस्य लोपः। देवब्राह्मण इति । देवाः प्रियाः यस्य स देव. प्रियः, स चासौ ब्राह्मणश्चेति विग्रहः । पूर्ववदुत्तरपदलोपः । देवपूजको ब्राह्मण इति वा विग्रहः।
सन्महत्परम् । समानाधिकरणैः समस्यन्ते स तत्पुरुषः इति शेषः । सद्वैद्य इति । सन् वैद्य इति विग्रहः। चिकित्साशास्त्रकूलषज्ञानत्वं सत्त्वम् । तेन वैद्यस्य पूजा ग. म्यते । पूर्वनिपातनियमार्थे सूत्रम् । वक्ष्यमाणेनेति । महांश्चासौ वैयाकरणश्चेति विग्रहे अनेन समासे सति महच्छब्दस्य 'आन्महतः' इति वक्ष्यमाणेन आकारे अन्तादेशे सवर्णदीधे महावैयाकरण इति भवतीत्यर्थः । ननु उत्कृष्टो गौरित्यत्रोत्कृष्टशब्दस्य अतिशयितवाचितया तेन गोः पूजावगमात् कथमिह समासो न भवतीत्यत आहपङ्कादुधृत इत्यर्थ इति । उत्पूर्वकः कृषधातुरिहोद्धरणार्थक इति भावः । परमवैद्यः, उत्तमवैद्यः, उत्कृष्टवैद्यः । गुणक्रियाशब्दैः समासे सदादीनां पूर्वनिपातनियमार्थमिदं सूत्रम्। वृन्दारकनागकुञ्जरैः। समानाधिकरणैः समस्यत इति शेषः । विशेषणसमासेनैव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थ सूत्रम् । गोवृन्दारक इति । वृन्दारकशब्दो देवता. वाची। 'अमरा निर्जरा देवाः' इत्युपक्रम्य, 'वृन्दारका दैवतानि' इत्यमरः । गौः वृन्दारक इवेति विग्रहः । गौः नाग इव गोनागः । गौः कुञ्जर इव गोकुञ्जरः । नाग. शब्दः कुञ्जरशब्दश्च गजवाची॥ अत्र गोर्वृन्दारकादितुल्यत्वात् श्रेष्ठयं गम्यत इति पूज्यमानता। ननु व्याघ्रादेराकृतिगणत्वात 'उपमितं व्याघ्रादिभिः' इत्येव सिद्धे किमर्थमिदमित्यत आह-व्याघ्रादेरिति । सामान्येति । गोकुञ्जरः श्रेष्ठ इत्यादाविति भावः।
For Private and Personal Use Only