________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५२७
-
-
बहुलप्रहणात् क्वचिनित्यम् , कृष्णसर्पः। क्वचिन्न, रामो जामदग्न्यः । (७३७) पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च २१५८॥ पूर्वनिपा. तनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः । 'अपरस्यार्धे पश्वभावो वक्तव्यः' ( वा ३२५३ ) अपरश्वासावर्धश्च पश्चाः । कथम् ‘एकवीरः' इति । 'पूर्वकालैक-' (सू ५२६ ) इति बाधित्वा परत्वादनेन समासे 'वीरकः' इति हि स्यात् । बहुलग्रहणाद्भविष्यति । (७३८) श्रेण्यादयः कृतादिभिः २११५६॥ श्रेण्यादिषु व्यर्थवचनं कर्तव्यम्' (वा १२९६ )। अश्रेणयः श्रेणयः कृताः श्रेणीकृताः (७३६)क्तेन नविशिष्टेनान २१६०॥ नविशिष्टेन कान्तेनानञ् कान्त समस्यते । कृतं च तदकृतं च कृताकृतम् । 'शाकपार्थिवादीनां सिद्धये उत्तरपदलो. थमित्यत आह-बहुलग्रहणादिति । - पूर्वापर । पूर्वादयः समानाधिकरणेन समस्यन्ते इत्यर्थः। विशेषणसमासेनैव सिद्ध किमर्थमिदमित्यत आह-पूर्वनिपातेति । अपराध्यापक इति । बहुलग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषां न समास इति समर्थसूत्रे भाष्ये स्थितम् । ततश्च 'अपराध्यापकः' इत्युदाहरणमुपेक्ष्यम् । अपरमीमांसक इत्युदाहरणमुचितम् । अपर• स्यार्थे इति । 'पश्चात्' इति सूत्रभाष्ये इदं वातिकं स्थितम् । प्रथमवैयाकरणः, चरमवै. याकरणः, 'मध्यान्मः' मध्यमवैयाकरणः, वीरवैयाकरणः । आक्षिपति-कथमेकवीर इति । हि यतः, अनेन प्रकृतसूत्रेण, वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैक इति स्यात् । अतः 'एकवीरः' इति कथमित्यन्वयः ननु 'पूर्व. कालैक' इति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति 'एकवीरः" इति निर्वाधमित्यत
आह-पूर्वकालैकेति बाधित्वा परत्वादिति । परिहरति-बाहुलकादिति । बहुलग्रहणानुवृत्ते. रस्य सूत्रस्याप्रवृत्तौ पूर्वकालेत्येव समासो भवतीत्यर्थः । श्रेण्यादयः । श्रेण्यादयः कृता. दिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः । श्रेण्यादिष्विति । श्रेण्यादिषु समासविधौ च्च्यर्थवचनं च्विप्रत्ययाऽभूततद्भावे गम्ये श्रेण्यादीनां समासो वक्तव्य इत्यर्थः । अश्रेणय इति । शिल्पेन पण्येन वा जीविनां समूहाः श्रेणयः । पूर्व शिल्पेन पण्येन वा जीवितुमसमर्थाः इदानीं तेन जीवितुं समर्थाः कृता इत्यथें समासे सति श्रेणिकृताः' इति भवतीत्यर्थः । श्रेणिशब्दो हस्वान्तः, भाष्ये तथैवोदाहरणात् । यदा तु सिद्धा एव श्रेणयः परिष्कृतास्तदा तु न समासः व्यर्थाभावात् । च्चिप्रत्यया. न्तस्य तु परत्वात् 'कुगति इति नित्यसमासः। ततः 'च्वोच' इति श्रेणिशब्दस्य दीर्घः।
क्तेन नन्विशिष्टेनानञ् । नविशिष्टेन तान्तेन समानाधिकरणेन सह नहितं ता. न्तं समस्यते, स तत्पुरुष इत्यर्थः । कृतं च तदिति । एकदेशस्य करणात्कृतम् एकदेशा
For Private and Personal Use Only