________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
AAAA
पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । सङ्ख्यायास्तद्धिताथें, षण्णां मातृणामपत्यं षामातुरः। पञ्च गावो धनं यस्येति त्रिपदे बहब्रोहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते 'द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्' (१२८७) (७२६) गोरतद्धितलुकि ५।४।२॥ गोऽन्तात्तत्पुरुषाच्स्यात्समासान्तो न तद्धितलुकि । पञ्चगवधनः । पञ्चानां गवां समाहारः । (७३०) सङ्ख्यापूर्गे
-
सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः । असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेणायुदात्तत्वं स्यादिति भावः । ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासः स्यादित्यत आह-दिविति । दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः । समाहारे दिक्पूर्वपदसमासो नास्तीति यावत् । __ सङ्घयायास्तद्धितार्थे इति । समास उदाहियत इत्यर्थः। तत्र तद्धितार्थे उदाहरतिपाण्मातुर इति । 'मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः' इत्यण, प्रकृतेरुकारश्चादेशः, आदि. वृद्धिश्च । अथ उत्तरपदे परत उदाहरति -पव गाव इति । अवान्तरतत्पुरुषस्येति । उत्तरपदे परतो विहितस्येत्यर्थः । विकल्प प्राप्ते इति । महाविभाषाधिकारादिति शेषः । ततश्च पञ्चगोशब्दयोस्तत्पुरुषाभावपक्षे 'गोरतद्धितलुकि' इति तत्पुरुषप्रयुक्तटजभावे पञ्चगोधन इत्यपि स्यादिति भावः। द्वन्द्वतत्पुरुषयोरिति। उत्तरपदे परतः यो द्वन्द्वतस्पुरुषो तयोनित्यत्वं वक्तव्यमित्यर्थः । समासग्रहणं तु सम्पातायातम् , अनन्वयात् उत्तरपदे परतः समाससज्ज्ञाया अव्यभिचाराच्च, उत्तरपदशब्दस्य समासोत्तरखण्डे रूढत्वात् । गोरतद्धितलुकि । 'तत्पुरुषस्याङ्गलेः' इत्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चम्या वि. परिणतं गोरित्यनेन विशेष्यते । तदन्तविधिः । 'राजाहस्सखिभ्यः' इत्यतष्टजि. त्यनुवर्तते । समासान्त इत्यधिकृतम् । तदाह-गोऽन्तादित्यादिना । अतद्धितलुकोति किम् । पञ्चभिर्गोभिः क्रीतः पञ्चगुः । अत्र तद्धितस्य 'अध्यर्ध' इति लुक् । पञ्चगवधन इति । त्रिपदबहुव्रीही कृते सति धनशब्दे उत्तरपदे परे पूर्वयोस्तत्पुरुषे टचि अवादेश इति भावः । अत्र 'द्वन्द्वतत्पुरुषयोः' इति वार्तिके द्वन्द्वस्योदाहरणं तु वाक् च त्वक् च प्रिया यस्य सः वाक्त्वचप्रिय इति बोध्यम् । इह त्रिपदबहुधीही कृते पूर्वयोनित्यद्वन्द्वः । तेन 'द्वन्द्वाच्चुदषहान्तात् समाहारे इति टजपि नित्य एव । नच वाक्त्वक्छब्दयोः परस्परसामानाधिकरण्याभावात् कथमिह त्रिपदबहुव्रीहिरिति वा. च्यम् । द्वयोः प्रियाशब्दसामानाधिकरण्यमादाय तदुपपत्तेः । 'सप्तमोविशेषणे बहु. बीहा' इति ज्ञापन कण्ठेकाल इत्यादाविव व्यधिकरणबहुव्रीहिसम्भवाच्च । 'वा. क्त्वचप्रियः' इति भाष्ये उदाहरणमेवात्र लिङ्गमित्यलम् ।
अथ समाहारे उदाहतु विग्रहं दर्शयति-पञ्चानां गां समाहार इति । अत्र समासे
For Private and Personal Use Only