________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता।
५२१
'दिक्सङ्खये संज्ञायाम्' ( सू ७२७) इति नियमबाधनार्थं च । पूर्व स्रातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः सर्वयाज्ञिकाः। जरन्नैयायिकाः। पुराणमीमांसकाः। नवपाठकाः । केवलवैयाकरणाः । (७२७) दिक्सख्ये संज्ञायाम् २१५०॥ 'समानाधिकरणेन' इत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति
-
विशेष्टुं शक्यते । अतो विशेषणं विशेष्येण' इति समासे सति अन्यतरस्य पूर्वनि. पाते प्राप्ते पूर्वकालवृत्तिशब्दस्यैव पूर्वनिपातार्थमिदं वचनम् । एवमेकादीनामपोत्यर्थः । एकशब्दविषये प्रयोजनान्तरमण्याह-एकशब्दस्येति । 'दिक्सङ्ख्ये सज्ञायां समस्येते' इति नियमस्य वक्ष्यमाणतया एकनाथ इत्यत्र विशेषणसमासस्य बाधे प्राप्ते तत्प्रतिप्रप्तवार्थमप्येकग्रहणमित्यर्थः । स्नातानुलिप्त इति । विग्रहवाक्यवदिह पूर्वपश्चा. च्छब्दाभावेऽपि स्नानानुलेपमयोः पौर्वापर्ये समासगम्यमेव । पूर्वकालः समस्यते इत्युक्ते परकालेनेत्यर्थात्प्रतीतेः । एकनाथ इति । एकश्चासौ नाथश्चेति विग्रहः । सर्वयाशिका इति । यज्ञमधीयते विदन्ति वा याज्ञिकाः । ऋतूक्थादिसूत्रान्ताक्' सर्वे च ते याज्ञिकाश्चेति विग्रहः । जरन्नैयायिका इति । जरन्तश्च ते नैयायिकाश्चेति विग्रहः । न्यायमधीयते विदन्ति वा नैयायिकाः। पूर्ववत् ठक् । 'न य्वाभ्याम्' इत्यैजा. गमो वृद्धिनिषेधश्च । 'जीर्यतेरतृन्' इति भूते मतृन् । जीर्णनैयायिका इत्यर्थः । पुराणमीमांसका इति । मीमांसामधीयते । मीमांसकाः । 'क्रमादिभ्यो वुन्'। पुराणाश्च ते मीमांसकाश्चेति विग्रहः। नवपाठका इति । नवाश्च ते पाठकाश्चेति विग्रहः । अत्र पुराणसाहन्निवशब्दो नूतनवाच्येव गृह्यते । न तु सङ्ख्याविशेषवाची। केवलवैयाकरणा इति । व्याकरणमधीयते विदन्ति वा वैयाकरणाः। तदधीते तद्वेद' इत्यण् । 'न य्वाभ्याम्' इति वृद्धिनिषेध ऐजागमश्व । केवलाश्च ते वैयाकरणा. श्चेति विग्रहः।
दिक्सङ्ख्ये सज्ञायाम् । अधिकार इति । 'पूर्वकालैक' इति सूत्रस्थं समानाधिकर. णेनेत्येतत् आपादसमाप्तेरनुवर्तत इत्यर्थः । ततश्च दिक्सङख्ये समानाधिकरणेन सुबन्तेन समस्येते, स तत्पुरुष इत्यर्थः । ननु 'विशेषणं विशेष्येण इत्येव सिद्धे किमथमिदं वचनमित्यत आह-सज्ञायामेवेति। नचैवं सति पञ्च गावो यस्य सः पञ्चगरिति बहुव्रीहिन स्यात् , पञ्चानां गवां समाहारः पञ्चगवमित्यत्र 'तद्धितार्थ इति समासश्च न स्यादिति वाच्यम् । 'विशेषणं विशेष्येण' इति यदि दिक्सङ्ख्ययोस्स. मासः स्यात् तर्हि सज्ञायामेवेति नियमशरीराभ्युपगमात् । पूर्वसूत्रं, पूर्वमासः, पूर्वसमुद्रः इत्यादौ तु सज्ञात्वाभावेऽपि कालदेशवाचकत्वात् समासो भवत्येव । ननु 'त्रिलोकनाथः पितृसद्मगोचर.' इति कथं कालिदासप्रयोगः। त्रिलोकशब्दस्य
For Private and Personal Use Only