________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
सिद्धान्तकौमुदी
[अच्सन्धि
मावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिव
कम् । एवं सति तितउमाचष्टे तितापयतीत्यत्र पुगागमो न स्यात् । 'तत्करोति तदाचष्टे' इति णिच् । इष्टवदावादुकारस्य टेरिति लोपः । अचो गिणतीति तकारादकारस्य वृद्धिः आकारः पुगागमः। तितापीत्यस्मात् लट् तिप् शप् गुणः अयादेशः तितापयतीति रूपम् । अत्र अचो णितीति वृद्धया लब्धस्य आकारस्य पुगागमे कर्तव्ये उकारलोपस्य स्थानिवद्भावे सति उकारेण व्यवधानेन णिपरकत्वाभावात् पुगागमो न स्यात् । आकारस्य लोपस्थानिभृतादुकारातु पूर्वत्वस्य स्वतः अभावेऽपि स्था. निद्वारासत्त्वादिति सिद्धान्तरत्नाकरे दूषितम् । प्रौढमनोरमाव्याख्याने तु शब्दरत्ने पादमाचष्टे पादयति ततः क्विप् पात् हसतीत्यादौ "झयो हः" इति पूर्वसवणे कर्तव्ये पूर्वस्मात्परस्य विधिरिति पञ्चमीसमासप्राप्तस्थानिवद्भावनिषेधार्थ मिह सूत्रे सवर्णनहणमिति प्रपञ्चितम् ।
अनुस्वारविधौ यथा-शिंषन्ति। शिषधातोर्लटि शिः। झोऽन्तः । श्नसोरल्लोपः । नश्चापदान्तस्येत्यनुस्वारः । शिंषन्ति । इह तु न परसवर्णः । षकारस्य ययत्वाभावात् । अत्र अनुस्वारे कर्तव्ये अल्लोपो न स्थानिवत् । तत्र दीर्घविधौ यथा-प्रतिदीना। हलि चेति दकारादिकारस्य दीर्धे कर्तव्ये अल्लोपो न स्थानिवत् । जश्विधौ यथासग्धिश्च मे। अद भक्षणे तिन् । बहलं छन्दसीति घसल आदेशः । "घसिभसोहलि च" इत्युपधालोपः। झलो झलीति सलोपः। झषस्तथोरिति तकारस्या धत्वम् । 'झलाजश् अशि' इति जश्त्वेन धकारस्य गकारः । समाना ग्धिः अदनं सन्धिः । समानस्य छन्दसीति सभावः । अत्र जश्त्वे कर्तव्ये उपधालोपोन स्थानिवत् । चविधौ यथा-जक्षतुः। घसेलिटि अतुस् । द्वित्वम् । "हलादिश्शेष:" "अभ्यासे चर्च" इति जश्त्वम् । 'कुहोश्चुः' इति जकारः । 'गमहन' इत्युपधालोपः । 'खरि च' इति चवम्। ककारः । 'शासिवसि' इति षः । अत्र चत्वे कायें उपधालोपो न स्थानिवत् । भाष्ये तु पूर्वत्रासिद्धे न स्थानिवदित्यवष्टभ्य द्विवचनसवर्णानुसारदीर्घजश्चरः प्रत्याख्याताः । किञ्च 'दीर्घादाचार्याणाम्' इत्युत्तरम् 'अनुस्वारस्य ययि परसवर्णः वा पदान्तस्या 'तोलि' 'उदस्थास्तम्भोः पूर्वस्या 'झयो होऽन्यतरस्याम्। 'शश्छोटि' इति षट्सूत्रीपाठोत्तरं 'झलाञ्जश् झशि' 'अभ्यासे चर्च' 'खरि च 'वावसाने 'अणोऽप्रगृह्यस्यानुना. सिकः' इति पञ्चसूत्रीपाठ इति 'हलो यमा यमि' इति सूत्रस्थभाष्यसम्मतः सूत्रक्र. मः। एवं च शिण्ड्ढीत्यत्र न परसवर्णप्रसक्तिः । परसवणे कर्तव्ये षकारस्थानिकस्य जश्त्वस्यासिद्धत्वेन यय्परकत्वाभावादिति सर्वथापि सवर्णविधौ शिण्ड्ढीति नोदाह. रणमित्यास्तां तावत्।
इति स्थानीति । अनेन सूत्रेण सुध् य इत्यत्र द्वित्वनिषेधे कर्तव्ये यकारस्य स्था
For Private and Personal Use Only