________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५१४
-
सप्तम्यन्तं प्राग्वत् । साङ्काश्यसिद्धः । आतपशुष्कः स्थालीपक्कः । चक्रबन्धः । (७१) ध्वाक्षेण क्षेपे २।११४२॥ वासवाचिना सह सप्तम्यन्तं समस्यते नि. न्दायाम् । तीर्थे ध्वाङ्ग इव तीर्थ वासः । तीर्थकांकः इत्यर्थः । (७२०) कृत्यैऋणे २॥१॥४३॥ सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके। मासेदेयम् ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् । पूर्वाहेंगेयं साम । (७२१) संज्ञायाम् २११४४॥ सप्तम्यन्तं सुपा प्राग्वत्संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासो. ऽयम् । अरण्येतिलकाः वनेकसेरुकाः। 'हलदन्तात्सप्तम्याः-' (सू ९६६ ) इत्यलुक् । (७२२) क्तेनाहोरात्रावयवाः २॥१४॥ अहो रात्रेश्वावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूर्वाङ्गकृतम् अपररात्रकृतम् । अवयवग्रहणं किम् । अन्हि दृष्टम् । (७२३) तत्र २१॥४६॥ 'तत्र' इत्येतत्सप्तम्यन्त 'यस्मादधिकम्' इति सप्तमी। तदन्तस्य अधिना समासः । सुब्लुक्, 'अषडक्षा इति अध्युत्तरपदत्वात् खः । ईनादेशः । ईश्वराधीन इति रूपम् । सिद्धशुष्क। सप्तमीत्यनुवर्तते । तदाह-तैस्सप्तम्यन्तं प्राग्वदिति । साङ्काश्यसिद्ध इति । सङ्काशेन निर्वृत्तं नगर साङ्काश्यम् । तत्र सिद्धः उत्पन्नो ज्ञातो वेत्यर्थः । आतपशुष्क इति । आतपे शुष्क इति विग्रहः । स्थालीपक्व इति । स्थाल्यां पक इति विग्रहः । चक्रबन्ध इति । चके बन्ध इति विग्रहः । शौण्डादिगणे एतेषां पाठाभावात् पृथगुक्तिः। ध्याङ्क्षण क्षेपे। बाङ्ग्रेत्यर्थग्रहणम् , व्याख्यानात् । तदाह-वाङ्क्षवाचिना सह सप्तम्यन्त समस्यत इति । क्षेपपदं व्याचष्टे-निन्दायामिति । तीर्थे ध्याह्न इव तीक्षध्वाङ्क्ष इति । ध्वाङ्कः काकः स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति। अर्थग्रहणस्य प्रयो. जनमाह-तीर्थकाक इति । कृत्यणे । सप्तमीत्यनुवर्तते । कृत्यग्रहणेन प्रत्ययग्रहणपरि. भाषया कृत्यसंज्ञकप्रत्ययान्तग्रहणम् । 'ऋणपदमावश्यकोपलक्षणम्' इति भाष्यम् । तदाह-सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके इति । मासे इति । सामीप्याधिकर. णत्वे सप्तमी। मासाव्यवहितोत्तरकाले प्रत्यर्पणीयमृणमित्यर्थः । ऋणपदस्यावश्यको. पलक्षणतायाः प्रयोजनमाह-पूर्वाहेगेयं सामेति । 'तत्पुरुषे कृति' इत्यलुक । यत्प्रत्यय एव कृत्योऽत्र विवक्षित इति भाष्यम् । तेनेह न । पूर्वाह्न दातव्या भिक्षेति । संज्ञायाम् । सप्तमीत्यनुवर्तते । तदाह-सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाभिति । अरण्येति. लका इति वनेकसेरुका इति च संज्ञाशन्दौ । 'हलदन्तात् सप्तम्याः' इत्यलुक् । __क्तेनाहोरात्रावयवाः। अहोरात्रयोः अवयवा इति विग्रहः। सप्तमीत्यनुवर्तते । केनेति तदन्तग्रहणम् । तदाह-अह्रो रात्रेश्चावयवा इति । अहरवयवस्योदाहरतिपूर्वाहकृतमिति । राज्यवयवस्योदाहरति-अपररात्रकृतमिति । तत्र। तत्रेति शब्दस्वरूप.
For Private and Personal Use Only