________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१८
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
-
जातः। द्वयोरहोः समाहारो द्वयहः। यहो जातस्य यस्य स इति विग्रहः ॥ 'उत्तर. पदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानम्' (वा १२८८) । द्वे अहनी जातस्य यस्य स द्वयनहजातः । 'अहोऽह्न:- (सू ७९०) इति वक्ष्यमा. णोऽह्लादेशः। पूर्वत्र तु 'न सङ्ख्यादेः समाहारे (सू ७९३) इति निषेधः। (७१७) सप्तमी शौण्डैः २१४०॥ सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौ• ण्डोऽभशौण्डः । अधिशब्दोऽत्र पठ्यते । -अध्युत्तरपदात्-' (सू २०७९) इति खः । ईश्वराधीनः । (७१८) सिद्धशुष्कपक्कबन्धैश्च २॥१॥४१॥ एतैः जातशब्दस्य पूर्वनिपातापत्तेश्च । 'जातिकालसुखादिभ्यः परा निष्ठा वाच्या' इति जातशब्दस्य परनिपातस्तु न । सुखादावस्य पाठकल्पनायां प्रमाणाभावादित्यलम् । द्वयहो जातस्येति । 'तद्धितार्थ इति समाहारे द्विगुः । 'राजाहस्सखिभ्यः' इति टच । 'रात्रालाहाः पुंसि' इति पुंस्त्वम् । ___ उत्तरपर्दैनैति । तद्धितार्थ' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । तेन हि सूत्रेण उत्तरपदे परे दिक्सङ्ख्ययोस्सुबन्तेन द्विगुसमासो विहितः । उत्तरशब्दश्च समासस्य चरमावयवे रूढः । ततश्च द्वे अहनी जातस्य यस्येति विग्रहे त्रयाणां समासे सति जा. तशब्दे उत्तरपदे सम्पन्ने पूर्वयोस्सुबन्तयोद्विगुसमासप्रवृत्तिर्वक्तव्या। स च समासस्त्रयाणां 'कालाः परिमाणिना' इति पूर्वसूत्रेण न सम्भवति । 'सुपसुपा' इत्येकत्वस्य विवक्षितत्वात् । अतः उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोस्सिद्धये बहुनां तत्पुरुषस्योपसङ्ख्यानं वक्तव्यमित्यर्थः । उत्तरपदभूतपरनि. मित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत् । 'सुप्पा' इत्येकत्वं विवक्षित. मित्यत्र इदमेव लिङ्गम् । द्वे अहनी इति । द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि द्वयहन् जात इति जातशब्दे उत्तरपदे परे द्वि अहन् इत्यनयोः 'तद्धितार्थ इति द्विगुसमासे 'राजाहस्सखिभ्यः' इति टचि 'अहोऽह्न एतेभ्यः' इत्याह्लादेशे द्वथह्न. जात इति रूपमित्यर्थः । अत्र पूर्वयोद्विगुतत्पुरुषत्वाभावे टच अह्नादेशश्च न स्यातामिति भावः। ननु द्वयोरहोस्समाहारो द्वयह इति कथं पूर्वमुक्तम् । तत्राप्यहादेशप्रसङ्गादित्यत आह-पूर्वत्र विति। निषेध इति । अहादेशनिषेध इत्यर्थः । इति सष्ठीसमासनिरूपणम् ।
सप्तमी शौण्डः। शौण्डादिभिरिति । बहुवचननिर्देशात् गणपाठाच्च शौण्डशब्दस्त. दादिपरः। अक्षेषु शौण्ड इति। शौण्डः क्रियाकुशलः । वैषयिकाधिकरणत्वे सप्तमी। अक्षविषयकक्रीडाकुशल इत्यर्थः । अत्रेति । शौण्डादावित्यर्थः । ईश्वराधीन इति । प्रपञ्च इति शेषः। ईश्वरे अधि इति विग्रहः। 'अधिरीघरे' इत्यधेः कर्मप्रवचनीयत्वम् ।
For Private and Personal Use Only