________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५०६
णस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेदमुदाहर• णम् । अनित्योऽयं गुणेन निषेधः। 'तदशिष्यं संज्ञाप्रमाणत्वात्' (सू १२९५) इत्यादिनिर्देशात् । तेन अर्थगौरवम् । बुद्धिमान्द्यम् इत्यादि सिद्धम् । सुहि. तार्थास्तृप्त्यर्थाः । फलानो सुहितः । तृतीयासमासस्तु स्यादेव। स्वरे विशेषः। दिति वाच्यम् , 'सोऽचि लोपे चेत् पादपूरणम्' इति निर्देशेन पूरणार्थकप्रत्ययस्यैव ग्रहणात् । 'उन्छषष्ठाङ्कितसैकतानि' इत्यत्र तु उम्छात्मकः षष्ठ इति व्याख्येयम् । गुणे इति । उदाहरणं वक्ष्यत इत्यर्थः । प्रधानत्वेन वा उपसर्जनत्वेन वा गुणवाची गुणशब्दः, व्याख्यानात् । तदाह-काकस्य कार्ण्यम् , ब्राह्मणस्य शुक्ला इति । कृष्णशब्दात 'गुणवचनब्राह्मणादिभ्यः' इति भावे ष्यन् । शुक्लशब्दात्तु 'गुणवचनेभ्यो मतुपो लु' इति लुक् । ननु दन्ता इति शेषपूरणेन ब्राह्मणस्य दन्ताः शुक्ला इत्यय ब्राह्मणशब्दस्य दन्तशब्देनैवान्वयात् शुक्लशब्देनान्वयाभावादसामर्थ्यात् कथमिह समासप्रवृत्तिरित्यत आह-यदा प्रकरणादिनेति । प्रकरणादर्थावत्यर्थः । दन्ताः संयुक्ताः शुभावहाः, न तु, विरला इत्यादिदन्तवर्णने प्रकृते यदा ब्राह्मणस्य शुक्ला इत्युच्यते, तदा प्रकरणात् दन्ता इति विशेष्योपस्थितिः। यदा वा सर्ववणेषु दन्तवनभूषणेषु प्रकृतेषु ब्राह्ममस्य शुक्ला इत्युच्यते, तदा अर्थात् दन्ता इति विशेष्योपस्थितिः, तत्र सामयसत्त्वात् समासे प्राप्ते निषेध इत्यर्थः । अत्र 'आकडारात्' इति सूत्रोक्तगुणवच. नसम्ज्ञाकानां 'तृतीया तत्कृत' इति सूत्रे प्रपञ्चितानां गुणानां न ग्रहणम् , अत्र गुण. वचनशब्दाभावात् । किन्तु 'वोतो गुणवचनात्' इति सूत्रभाष्ये प्रपञ्चितानां 'सत्वे निविशतेऽपैति' इत्यादिलक्षणलक्षितगुणानामेव ग्रहणमिति बोध्यम् । एतेन 'आकडारात्' इति सूत्रभाष्ये तद्धितान्तस्य गुणवचनत्वपर्युदासात् कथं काादिशब्दानां गुणवाचित्वमिति निरस्तम् । अथ अर्थगौरवमित्यादौ षष्ठीसमासं साधयितुमाह-अनित्योऽपमिति । सम्ज्ञाप्रमाणत्वादिति । सज्ञायाः प्रमाणत्वं सम्ज्ञाप्रमाणत्वं तस्मादिति विग्रहः । अत्र प्रमाणत्वस्य गुणत्वात् तेन षष्ठीसमासनिषेधात्समासनिर्देशोऽनुपपन्नः स्यात् । अतो गुणेन समासनिषेधः अनित्य इति विज्ञायत इत्यर्थः । इत्यादीति । आदिना गुणकात्यमित्यादिसङ्ग्रहः। ___ वस्तुतस्तु अनित्यो गुणेन निषेध इत्ययमों भाष्ये नस्यते । न च कृष्णै. कत्वमित्यादौ समासानुपपत्तिरिति वाच्यम् , 'पङ्क्तिविंशतिः इति सूत्रे विंशत्या. दिशब्दा भाववचना भवन्तीत्युक्त्वा गवां विंशतिर्गवां सहस्रमित्यर्थे गोविंशतिर्गो• सहस्रमित्यादिप्रयोगात् । अर्थगौरवमित्यादौ तु अर्थगतं गौरवमिति मध्यमपदलोपिसमासो बोध्य इति शब्देन्दुशेखरे प्रपञ्चितम् । सुहितपदं व्याचष्टे-मुहितार्थाः तृप्त्या इति । नपुंसके भावे क्तः इति भावः । फलानां सुहित इति ।
For Private and Personal Use Only