________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
रत्पशः २।१।३८ ॥ एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रासादात्पतितः । ( ७०१ ) स्तोकान्तिकदूरार्थकृच्छ्राणि केन २।२|३६|| स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः! ‘पञ्चम्याः स्तोकादिभ्यः' ( सू ९५९) इत्यलुक्। (७०२ ) षष्ठी श२८ ॥ राज्ञः पुरुषो राजपुरुषः । ( ७०३) याजकादिभिश्च २|२||| एभिः षष्ठद्यन्तं समस्यते। ‘तृजकाभ्यां कर्तरि ' ( सू ७०९) इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः । ‘गुणात्तरेण तरलोपश्चेति वक्तव्यम्' (वा ३८४१) तरबन्तं यद्गुणवाचि तेन सह समासस्तरलोपश्च । 'न निर्धारणे' ( सू ७०४ ) इति पूर
५०७
अल्पशः इति स्वार्थे शस्, अत एव निपातनात् । तदाह - अल्पं पञ्चम्यन्तमिति । 'बहुल्पार्थात्' इति शस्तु न भवति, बह्वल्पार्थान्मङ्गलवचनम्' इति वक्ष्यमाणत्वात् । स्तोकान्तिक । स्तोक, अन्तिक, दूर एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्तानि क्तप्रत्ययान्तेन समस्यन्त इत्यर्थः । अर्थग्रहणं स्तोकान्तिकद्दूरेषु सम्बध्यते । अल्पान्मुक्त इति । स्तोकपर्यायस्योदाहरणम् । अभ्याशादागत इति । आन्तिकपर्यायस्योदाहरणम् । विप्रकृ ष्टादागत इति । दूरशब्दपर्याय उदाहार्यः । ' करणे च स्तोक' इति पञ्चमी । दूरादागत इत्यत्र तु 'दूरान्तिकार्थेभ्यः' इति पञ्चमी । अत्र 'सुपो धातु' इति लुकमाशङ्कयाह - पञ्चम्याः स्तोकादिभ्य इत्यलुगिति ।
षष्ठी । षष्ठयन्तं सुबन्तेन समस्यते स तत्पुरुष इत्यर्थः । राजपुरुष इति । राजन् अस् पुरुष स् इत्यलौकिक विग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनों विभक्ति प्रत्ययलक्षणेनाश्रित्य नलोपः । न च लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यम्, पदत्वस्य सुब्धटितसमुदायधर्मत्वेन तस्य अङ्गकार्यत्वाभावादिति भावः । याजकादिभिश्च । ननु ' षष्ठी' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-तृजकाभ्यामिति । ब्राह्मणयाजक इति । ब्राह्मणस्य याजक इति विग्रहः । यजतेर्ण्यन्तात् कर्तरि ण्वुल् अकादेशः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्टी । देवपूजक इति । देवानां पूजक इति विग्रहः । पूजकशब्दो याजकादिरिति भावः । भूभतति तृजन्तस्योदाहार्यम्, भर्तृशउदय याजकादित्वात् । गुणात्तरेणेति । वार्तिकमिदं 'सर्व गुण' इति सूत्रे भाष्ये स्थितम् । गुणवाचकात् विहितो यस्तरम् तदन्तेन षष्ठो वा समस्यते, तरपो लोपइचेस्यर्थः । फलितमाह - तरबन्तं यदिति । ननु ' षष्ठी' इति सूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-न निर्धारण इति । 'सर्व गुण' इति सूत्रे भाष्ये तु 'पूरणगुण इत्यस्यापवाद
1
For Private and Personal Use Only