________________
Shri Mahavir Jain Aradhana Kendra
५०६
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
लिङ्गता चेति वक्तव्यम्' ( वा १२७३ - १२७४) । द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् । ( ६६६) पञ्चमी भयेन २।१।३७ ॥ चोराद्भयं चोरभयम् । भयभीतभीतिभीभिरिति वाच्यम्' ( वा १२७५) वृकमीतः ( ७०० ) अपेतापोढमुक्त पतिता पत्रस्तैसमास इष्ट एव । तादर्थ्यत्वेन भाने चतुर्थीसमासवारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यस्तां तावत् । तदेवं तदर्थेत्यशः प्रपञ्चितः ।
I
1
अथेदानीमर्थशब्देन चतुर्थ्यन्तस्य समासे विशेषमाह- अर्थेनेति । अर्थशब्देन चतुर्थ्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पः स्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्ग तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुंलिङ्गत्वात् 'परवल्लिङ्गम्' इति सर्वत्र पुंल्लिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः । 'अर्थोऽभिधेयरैवस्तु प्रयोजन निवृत्तिषु' इत्यमरः । इह उपकारकं वस्तु विवक्षितमित्यभिप्रेत्योदाहरति-द्विजायायं द्विजार्थ: सूप इति । तत्र द्विजायायमित्यस्वपदविग्रहः । तत्र अर्थशब्दस्थाने अयमिति शब्दः, नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । द्विजायेति तादर्थ्य चतुर्थी । तदन्तस्य अर्थशब्देन समासः विशेष्यसूपशब्दस्य पुल्लिङ्गत्वात् समासस्य पुंल्लिङ्गता च । द्विजस्य उपकारकः सूप इत्यर्थः । द्विजार्था यवागूरिति । द्विजायेयमिति विग्रहः । अर्थशब्दस्य नित्यपुंलिङ्गत्वेऽपि 'परवल्लिङ्गम्' इति पुंलिङ्ग बाधित्वा अनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थं पय इति । द्विजायेदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुथ्यैव तादर्थ्यायोक्तत्वात् 'उक्तार्थानामप्रयोगः' इति न्यायेन अर्थशब्देन विग्रहाप्रसक्तेनित्यसमासत्वं न्यायसिद्धमेव । गुरोरिदं गुर्वर्थमित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रहः । तादर्थ्यचतुर्थ्यन्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति विग्रहः । गवामनुकूलमित्यर्थः । 'हितयोगे च' इति शेषषष्ठयपवादचतुर्थी । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति । तृणादिकमिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादर्थ्यं चतुर्थ्यन्तस्य रक्षितशब्देन समासः ।
1
I
पञ्चमी भयेन । पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः । चोराद्भयं चोरभयमिति । 'भीन्नार्थानां भयहेतुः' इत्यपादानत्वात् पञ्चमी । भयभीतभीतिभीभिरिति । सूत्रे भयशब्दस्यैव ग्रहणात् भीतादेरप्राप्ते समासे वचनम् । वृकभत इति । वृकभीतिः वृकभीरित्यप्युदाहार्यम् । अत्र भाष्ये अपर आहेत्युक्त्वा 'भयनिर्गतजुगुप्सुभिरिति वक्तव्यम्' इत्युक्त्वा वृकभयं, ग्रामनिर्गतः, अधर्मजुगुप्सुः इत्युदाहृतम् । चोरत्रस्तः, भोगोपरत इत्यादौ 'सुप्पा' इति वा मयूरव्यंसकादित्वाद्वा समासः । अपेता रोढ ।
For Private and Personal Use Only