________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५०५
-
-
(६६७) भक्ष्येण मिश्रीकरणम् २॥१॥३५॥ गुडेन धानाः गुडधानाः । मिश्रण. क्रियाद्वारा सामर्थ्यम् । (880) चतुर्थीतदर्थार्थवलिहितसुखरक्षितैः २।१। ३६॥ चतुर्थ्यन्तार्थाय यत्तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृ. तिविकृतिभाव एव गृह्यते । बलिरक्षितप्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेह । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठीसमासाः । 'अर्थेन नित्यसमासो विशेष्य
इत्यस्य दधिकरणकोपसेके वृत्ते सामर्थ्य मिति भावः । तदुक्तं भाष्ये-'युक्तार्थसम्प्रत्ययाच सामर्थ्यम्। इति । भक्ष्येण मिश्रीकरणम् । मिश्रीक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरणं गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यत इत्यर्थः। कठिन. द्रव्यं खाद्यम् । पृथुकादि भक्ष्य विवक्षितम् । गुडेन धाना गुडधाना इति । 'धाना भृष्टयवे स्त्रियः' इत्यमरः । गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदा. पेक्षत्वान्न सामर्थ्यमित्यत आह-मिश्रणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्ते सा. 'मर्थ्यमिति भावः। ___चतुर्थी । प्रत्ययग्रहणपरिभाषया चतुर्थीत्यनेन चतुर्थ्यन्तं गृह्यते । तदर्थ, अर्थ, बलि, हित, सुख, रक्षित एषां द्वन्द्वः । चतुर्थ्यन्तम् एतैः षड्भिः समस्यते, स तत्पुरुष इति फलितम् । तदर्थेत्यत्र तच्छब्देन चतुर्थ्यन्तार्थो विवक्षितः । तस्मै चतुर्थ्यन्तार्थाय इदं तदर्थम् । 'अर्थेन नित्यसमासः' इति वक्ष्यमाणः समासः । चतुर्थ्यन्तवाच्यप्रयोजनकं यत् तत् तदर्थमिति पर्यवस्यति । तदाह-चतुर्थ्यार्थायेत्यादिना। तदर्थेनेति । तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृतिभाव एव भवति, न त्वन्यत्रेत्यर्थः । कुत इत्यत आह-बलिरक्षितेति । यदि तादर्थ्यमात्रे अयं समासः स्यात् , प्रकृतिविकृति. भाव एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थ स्यात् । भूतेभ्यो बलिः, गोभ्यो रक्षितं तुणमित्यत्रापि बले तार्थतया, रक्षिततृणस्य गवार्थतया च तदथेत्येव समाससिन्द्वेरिति भावः। यूपायेति । अत्र चतुर्थ्यन्तवाच्ययूपार्थ दारु । अतो दारुशब्देन यूपायेत्यस्य समासः, यूपस्य दारुविकृतित्वाच्च, तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह-नेहेति । रन्धनायेति । पाकायेत्यर्थः। 'रध हिंसायाम्।। इह पाको विवक्षितः। भावे ल्युट , अनादेशः । 'रधिजभोरचि' इति नुम् । स्थाल्याश्चतुथ्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभावविरहान्न समासः । ननु अश्वेभ्यो घासः अश्वघासः, धर्माय नियमः धर्मनिययः इत्यादौ कथं तदर्थेन समासः, प्रकृतिविकृतिभावविरहादित्यत आह-अश्वघासाद. यस्तु षष्ठीसमासा इति । नचैवं रन्धनाय स्थालीत्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृ. तिविकृतिभावनियमो व्यर्थ इति वाच्यम् , शाब्दबोधे सम्बन्धत्वतादर्थ्यत्वकृतवैलक्षण्येन उक्तनियमसाफल्यात् । एवञ्च रन्धनस्य स्थालीति सम्बन्धत्वेन भाने षष्ठी.
For Private and Personal Use Only