________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५०१
-
सम्बध्यते, अयोग्यत्वात् । स्वयकृतस्यापत्यं स्वायकृतिः। (६८८) खट्वा क्षेपे. २।१।२६॥ खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृति केन सुबन्तेन समस्यते निन्दा याम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दाऽवगम्यते । (६८) सामि २१॥२७॥ सामिकृतम् । (६४०) कालाः शा॥ 'केन' इत्येव । अनत्यन्तसंयोगार्थ वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमा.
मित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः ।
अयोग्यत्वादिति । स्वयमित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृती. याया एवोचितत्वादिति भावः। स्वयमित्यव्ययस्य समासे असमासेऽपि को भेदः । असमासेऽपि 'अव्ययादाप्सुपः' इति लुकः प्रवृत्तेरित्यत आह- स्वयं कृतस्यापत्यं स्वायंकृतिरिति । स्वयंकृतस्यापत्यमित्यर्थे 'मत इञ्' इति स्वयंकृतशब्दात् षष्ठ्यन्तादिमि तद्धितान्तप्रातिपदिकावयवत्वात् सुब्लुकि 'यस्येतिच' इत्यकारलोपे आदिवृद्धौ स्वा. यंकृतिशब्दः । समासाभावे तु कृतशब्दस्यैव षष्ठ्यन्तत्वात्तत इजि ऋकारस्यादि. वृद्धौ रपरत्वे स्वयंकार्तिः इत्येव स्यादिति भावः । वस्तुतस्तु असामादिह न तद्धितः । स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम् ।
खट वा क्षेपे । क्तेनेत्यनुवर्तते । प्रत्ययग्रहणात्तदन्तविधिः । क्षेपो निन्दा। द्वितीयेति सुपेति चानुवर्तते । तदुभयमपि प्रत्ययग्रहणपरिभाषया तदन्तपरं सत् प्रकृतिप्रत्ययसमुदायपरम् । खट्वाशब्दस्य च सुब्घटितसमुदायात्मकत्वासम्भवात् अत्र खट्वाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह--खट वाप्रकृतिकमिति। खट्वा रूढो जाल्म इति । 'जाल्मोऽसमीक्ष्यकारी' इत्यमरः । खट्वा मम् आरूढ स इत्यलो. किकविग्रहः । लौकिकविग्रहस्तु नास्तीत्याह-नित्यसमासोऽयमिति । तत् कुत इत्यत माह-न हि वाक्येन निन्दाऽवगम्यत इति । वृत्त्यर्थबोधकं वाक्यं लौकिकविग्रहः। तत्र खट्वामारूढ इति वाक्यं हि गृहस्थाश्रमिणि निन्दा न गमयति । खट्वारूढ इति समासस्तु रूढ्या निन्दा गमयति । तथाच भाष्यम् 'अधीत्य स्नात्वा गुर्वनुज्ञातेन खट्वा आरोढव्या । यस्तावदन्यथा करोति, स खट्वारूढोऽयं जाल्म इत्युच्यते' इति । अत्र जाल्म इत्यनेन उवृत्ते अयं शब्दो रूढः, अवयवार्थे तु नाभिनिवेष्टव्यम् इति सूचितम् । सामि । सामित्यव्ययमधं वर्तते । तत् क्तान्तप्रकृतिकसुबन्तेन सम. स्यत इत्यर्थः । साभिकृतमिति । समासाभावे तु तद्धितवृत्तौ सामिकातिरिति स्यादिति भावः । कालाः । क्तेनेत्येवेति । क्तेनेत्यनुवर्तते एवेत्यर्थः। कालवाचिप्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः । ननु 'अत्यन्तसंयोगे च' इत्युत्तरसूत्रेणैव सिद्ध किमर्थमिदमित्यत आह-अनत्यन्तेति । मासप्रमित इति ।
For Private and Personal Use Only