________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५००
सिद्धान्तकौमुदी
तात्यस्तप्राप्तापन्नैः २ |१| २४ ॥ द्वितीयान्तं वितादिप्रकृतिकैः सुबन्तैः सह वा - समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीतः इत्यादि । 'गम्यादीनामुपसङ्ख्यानम्' ( वा १२४७ ) ग्रामं गमी प्रामगमी अन्नं बुभुक्षुः अन्नबुभुक्षुः । ( ६८७ ) स्वयं तेन २।१।२५ ॥ द्वितीया' - ( सू० ६८६ ) इति न
[ तत्पुरुषसमास
तत्पुरुषसंज्ञा विधिः, द्विगुरित्यनेन द्विगुसज्ञाविधिरित्याश्रयणे सति चकारमन्तरेणापि पर्यायेण प्रवृत्तिसिद्धया चकारस्य समुच्चयार्थत्वोपपत्तेः ।
द्वितीया । द्वितीयान्तमिति । प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायग्रहणं लभ्यते । तथाच सुबन्तैरित्यस्य, सुप्तत्प्रकृतिसमुदायैरित्यर्थः पर्यवस्यति । श्रितादिशब्दास्तु क्तप्रत्ययान्ता एव न तु सुबन्ताः तेषां सुब्वटितसमुदायात्मकत्वाभावादित्यत आह- श्रितादिप्रकृ. तिकैः सुबन्तैरिति । श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भाव: । 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' इत्यस्य तु नायं विषयः, 'कर्तृकरणे कृता' 'साधनं कृता' इतिवत् कारकविशेषानुपादानादिति प्राढमनोरमायाँ स्थितम् । नच श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितान्तादिशब्दप्रकृतिकैरित्यर्थलाभात् कृष्णं परमश्रित इत्यत्रापि समासः स्यादिति वाच्यम् समासप्रत्य विधौ तदन्तविधिप्रतिषेधात् । कृष्णं श्रित इति । श्रयतेर्गतिविशेषार्थकत्वात् 'गत्यकर्मक' इति कर्तरि कः । 'न लोक' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात् कृष्णशब्दस्य पूर्वनिपातः । दुःखातीत इति । दुःखमतीत इति विग्रहः । 'इण् गतौ' । अतिपूर्वात् कर्ततिक्तः । इत्यादीति । गर्ते पतितो गर्तपतितः । 'पत्ल गतौ' कर्तरि क्तः तनिपतिदरिद्रातिभ्यः सनो वेट्कत्वेन 'यस्य विभाषा' इति इण्निषेधप्राप्तावपि अत एत निपातनादिट् । ग्रामं गतः ग्रामगतः ग्राममत्यस्तः अतिक्रान्तः ग्रामात्यस्तः ग्रामं प्राप्तः ग्रामप्राप्तः । संशयमापन्नः संशयापन्नः ।
1
For Private and Personal Use Only
9
गम्यादीनामिति । गम्यादिप्रकृतिकैः सुबन्तरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत् । ग्रामं गमीति । 'गमेरिनिः' इति औणादिक इनिप्रत्ययः, स च 'भवि ष्यति गम्यादयः' इति वचनात् भविष्यति काले भवति । 'अकेनोः' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । ग्रामं गमिष्यन्नित्यर्थः । श्रन्नं बुभुक्षुरिति । भुजेः सन् । 'सनाशंसभिक्ष उ:' 'न लोक' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । बुभुक्षुशब्दो गम्यादौ पठित इति भावः । स्वयं तेन । क्तप्रत्ययान्त प्रकृतिकसुबन्तेन स्वय
1