SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०२ सिद्धान्तकौमुदी [ तत्पुरुषसमास रब्धवानित्यर्थः। ( ६९१ ) अत्यन्तसंयोगे च २।१।२६॥ 'काला' इत्येव । अक्कान्तार्थ वचनम् । मूहूर्त सुखम् मुहूर्तसुखम् । (६४२) तृतीया तत्कृतार्थन गुणवचनेन २॥१॥३०॥ 'तत्कृत' इति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्खलया खण्डः शङ्कुलाखण्डः । धान्ये. मासं प्रमित इति विग्रहः । प्रपूर्वकात् माधातोः 'आदिकर्मणि क्तः कर्तरि च' इति कतरिक्तः । तदाह-मासं परिच्छेत्तुमिति। इह प्रतिपचन्द्रेण मासस्य नात्यन्तसंयोग इति भावः । अत्यन्तसंयोगे च। काला इत्येवेति । तेन अत्यन्तसंयोगे कालवाचिनो द्वितीयान्ताः सुबन्तेन सह वा समस्यन्त इति लभ्यत इत्यर्थः । ननु 'कालाः' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-अक्तान्तार्थमिति । अत्र क्तेनेति निवृत्त. मिति भावः। मुहूर्त सुखमिति । अत्यन्तसंयोगे द्वितीया । मुहूर्तव्यापि सुखमित्यर्थः । तृतीया तस्कृत । तत्कृतेत्यस्याव्यवहितमप्यर्थेनेति परित्यज्य गुणवचनेनेत्यत्रान्वयं वक्तुमाह-तत्कृतेति लुप्ततृतीयाकमिति । तत्र तृतीयेत्यनेन तृतीयान्तं विवक्षितम् । तत्कृतेति लुप्ततृतीयाकं भिन्नं पदम् । तच्छब्देन तृतीयान्तपरामशिना तदर्थों लक्ष्यते । तत्कृतेत्येतच्च गुणद्वारा गुणवचनेऽन्वेति । ततश्च तृतीयान्तं तृतीयान्तार्थ. कृतो यो गुणः तद्वाचिना समस्यते, अर्थशब्देन च तृतीयान्तं समस्यत इति वाक्यद्वयं सम्पद्यत इति भाष्ये स्थितम् । तदाह-तृतीयान्तमित्यादिना। गुणेत्यस्य तत्कृतत्वसापेक्षत्वेऽपि सौत्रः समासः । इदं सूत्रं कृतशब्दार्थद्वारक एवं सामध्ये प्रवर्तते । न तु साक्षात्परस्परान्वये इति भाष्ये स्पष्टम् । नच घृतेन पावमित्यत्रातिप्रसङ्गः शङ्कया, गुणेनेति सिद्धे वचनग्रहणात् गुणोपसर्जनद्रव्यवाचिशब्दो गृह्यत इति व्याख्यानात् । शङ्कलया खण्डः शङ्कलाखण्ड इति । देवदत्त इति शेषः । शङ्कलाखण्डो देवदत्तः इत्येव भाष्ये उदाहृतम् । 'खडि भेदने' भावे घञ् । खण्डनं खण्डः । मत्वर्थीयः अर्शआधच् । शङ्कुलयेति करणे तृतीया। शङ्खलाकृतखण्डनक्रियावानित्यर्थः । यत्तु 'आकडारात्' इति सूत्रभाष्ये 'समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दस्वरूपं गुणवचनसंज्ञं भवति' इत्युक्तम् । तदेतत् प्रकृते न प्रवर्तते । गुणमुक्तवता गुणवचनेनेति भाष्येण यौगिकत्वावगमात् । अतोऽत्र गुणशब्देन धर्ममात्रं विवक्षितम् । एवञ्च खण्डशब्दस्य क्रियावचनत्वेऽपि न क्षतिः । तत्त्वबोधिन्यां तु 'वोतो गुणवचनात्' इत्यत्र 'सत्त्वे निविशतेऽपैति' इत्यादिलक्षणलक्षितो गुणोऽत्र गृह्यत इत्युक्तम् । तदव्याख्यावसरे क्रियाया गुणत्वं नास्तीत्यप्युक्तम् । इह तु खण्ड. शब्दस्य क्रियावाचिनोऽपि गुणवचनत्वमास्थितम् । तत्तु प्रकृतसूत्रस्थभाष्यविरुद्ध त्वात् पूर्वोत्तरविरुद्धत्वाच्चोपेक्ष्यम् । अर्थशब्देन समासमुदाहरति -धान्येनेति । अर्थ For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy