________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
सम् १"]
बालमनोरमासहिता।
४६५
ना च । तत्र भवो वंश्यः। तद्वाचिना सह सख्या वा समस्यते। द्वौ मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशतिभारद्वाजम् । (६७४) नदीभिश्च २॥१॥२०॥ नदीभिःसह सङ्ख्या प्राग्वत् । 'समाहारे चायमिभ्यते' (वा १२४६)। सप्तगाम् । द्वियमुनम् । (६७५) अन्यपदार्थे च ज्ञायाम् २॥१॥२१॥ अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन संज्ञानवगमा
तच्छृष्ठं जन्म। शरीरमेव मातापितरौ जनयतः' इत्याद्यापस्तम्बस्मरणात् । तत्र भवो वंश्य इति । दिगादित्वात् यत् । वा समस्यते इति । सोऽव्ययीभाव इत्यपि बोध्यम् । द्वौ मुनी वंश्याविति । विग्रहोऽयम् । मुनिशब्दो विद्यावश्यवाचीति सूचनाय वंश्यावि. त्युक्तम् । द्विमुनि व्याकरणस्येति। द्वौ च तो मुनी चेति विग्रहे 'विशेषणं विशेष्येण बहुलम्' इति कर्मधारय बाधित्वा अव्ययीभावः । अव्ययत्वात् सुब्लुक् । व्याकरण. विद्यायाः प्रवर्तको द्वौ मुनी पाणिनिकात्यायनावित्यर्थः। त्रिमुनीति । त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः। नन्वेवं त्रिमुनि व्याकरणमिति सामाना. धिकरण्यानुपपत्तिरित्यत आह-विद्यातद्वतामिति । यद्यपि बहुव्रीहिणाप्येतत् सिद्धम् । तथापि विभक्त्यन्तरेषु रूपभेद इत्याहुः । अथ जन्मना वंश्यमुदाहरति-एकविंशतिभारद्वाजमिति । एकविंशतिः भरद्वाजा इति कर्मधारयं बाधित्वा अव्ययीभावः । तत्र विग्रहवाक्ये भरद्वाजशब्दात् बिदादित्वादञ् । 'योश्च' इति लुक् । समासे तु 'उपकादिभ्योऽन्यतरस्यामद्वन्द्वे' इति लुगभावः । 'तृतीयासप्तम्योर्बहुलम्' इति सूत्रे 'एकविंशतिभारद्वाजम् इति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात्। ___ नदीभिश्च । प्राग्वदिति। नदीभिः सङ्ख्या समस्यते सोऽव्ययीभाव इत्यर्थः । समा. हारे चेति । वार्तिकम् । चकार एवाथें, भाष्ये चकारविहीनस्यैव पाठात् । सप्तगामिति । सतानां गङ्गानां समाहार इति विग्रहे 'तद्धितार्थोत्तरपदसमाहारे च' इति द्विगुसमास बाधित्वा अव्ययीभावसमासः । द्वियमुनमिति । द्वयोर्यमुनयोः समाहार इति विग्रहः । अन्न नदीशब्देन नदीशब्दविशेषस्य नदीवाचकानां च ग्रहणम् इति सङ्ख्यासंज्ञासूत्रे भाष्ये स्पष्टम् । तेन पञ्जनदं सप्लगोदावरमित्यादि सिध्यति । अन्यपदार्थे च । सङ्ख्ये. ति निवृत्तम् । नदीभिरित्यनुवर्तते । तदाह - सुबन्तं नदोभिरिति । समस्यत इति । सो. ऽव्ययीभाव इत्यपि बोध्यम् । संज्ञानवगमादिति । सम्यक् ज्ञायते इति संज्ञा । 'आत. श्वोपसर्ग' इति कर्मण्यङ् । उन्मत्ता गङ्गा यस्मिन्निति वाक्येन देशविशेषस्यानवगमा. दिह नित्यसमास इत्यर्थः। ततश्च नास्ति लौकिकविग्रहः, अस्वपदविग्रहो वेति फलति। वस्तुतस्तु विभाषाधिकारादयमपि समासो वैकल्पिक एव । अत एव 'द्वितीयतृतीयः
For Private and Personal Use Only