________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४६४
सिद्धान्तकौमुदी
स्यैते । एदन्तत्वं चानयोनिपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गादानय- गङ्गापारात् । मध्येगङ्गात् गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गाया मध्यात् । (६७५) सङ्ख्या वंश्येन २|१|१६|| वंशो द्विधा, विद्यया जन्मम् । ननु पारमध्यशब्दयोरकारान्तयोः ग्रहणे कथमेकारनिर्देश इत्यत आह-पदन्तत्व चेति । ननु 'विभाषा' इत्यधिकारादेव सिद्धे वाग्रहणं किमर्थमित्यत आह-पक्षे षष्ठीतत्पुरुष इति । वाग्रहणाभावेऽयमव्ययीभावसमासः विशेषविहितत्वात् षष्ठीसमासँ बात । तदबाधार्थं वाग्रहणमिति भावः । पारेगङ्गादानयेति । गङ्गायाः पागत् इति विग्रहे अव्ययीभावसमासे सति सुब्लुकि पारशब्दस्य पूर्वनिपाते निपातनादेत्वे नपुंसहस्वत्वे पारेगङ्गशब्दात् समासात् पुनः पञ्चम्युत्पत्तिः । 'अव्ययादाप्' इति न लुक्, मदन्ततया 'नाव्ययीभावात्' इति निषेधात् । अपञ्चम्या इति पर्युदासादम्भा वश्व नेति भावः । गङ्गापारादिति । षष्ठीसमासपक्षे ज्ञेयम् । मध्येगङ्गादिति । पारेगङ्गादितिवद्रूपम् । गङ्गामध्यादिति । षष्ठीसमासे ज्ञेयम् । पारे मध्ये इति सप्तम्यन्ते षष्ट्या समस्येते इति व्याख्याने तु गङ्गायाः पारे मध्ये इति विग्रहे समासे सति 'तत्पुरुषे कृति बहुलम्' इति बहुलग्रहणात् सप्तम्योरलुकि नपुंसकहस्वत्वे समासात् पुनरुत्पनायाः सप्तम्याः अम्भावे पारेमध्यं पारेगङ्गम् इति सिद्धेः एकारनिर्देशो व्यर्थः स्यात् । अतो यत्र सप्तम्यर्थो न सम्भवति तदर्थमेकारनिपातनमिति भाष्ये स्पष्टम् । एतत्सूचनायैव पञ्चम्यन्तोदाहरणमिति बोध्यम् । ननु यदि वाग्रहणमिह पक्षे षष्ठीसमासप्राप्त्यर्थमेव स्यात्, तर्हि गङ्गायाः पारात् गङ्गाया मध्यादिति वाक्यं न स्यादित्यत आह - महाविभाषयेति । विभाषेत्यधिकृता महाविभाषा । सर्वेषु समासविधिषु प्रायेण तस्यानुवृत्तेः महत्त्वं बोध्यम् । ननु अव्ययीभावसमासस्य षष्ठीसमासापवादत्वेऽपि तस्य महाविभाषया वैकल्पिकत्वात् तदभावपक्षे उत्सर्गतः षष्ठीतत्पुरुषः प्रवर्तत एव । तस्यापि षष्ठीसमासस्य विभाषाधिकारस्थत्वेन वैकल्पिकत्वात् तदभावपक्षे वाक्य. मपि सिध्यत्येव । तस्मादिह सूत्रे वाग्रहणं व्यर्थमेवेति चेत्, उच्यते, 'यत्र उत्सर्गाarat महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति ज्ञापनार्थमिह वाग्रहणम् । तेन पूर्वं कायस्येत्यत्र एकदेशिसमासेन मुक्त षष्ठीसमासो न भवति । दक्षस्यापत्यं दाक्षिरित्यत्र अत इजा मुक्ते 'तस्यापत्यम्' इत्यण् न भवति । किं तु वाक्यमेवेति भाष्ये स्पष्टम् ।
सङ्ख्या वंश्येन । वंशो द्विधेति । वंशः सन्ततिः । 'सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववाय: सन्तानः' इत्यमरः । विद्यया जन्मनेति । तत्र जन्मना वंशः पुत्रादिपरम्परेति प्रसिद्धमेव विद्यया तु वंशः गुरुपरम्परा, 'यस्माजुर्मानाचिनोति स आचार्यः । तस्मै न दुह्येत् कदाचन । स हि विद्यातस्तं जनयति ।
For Private and Personal Use Only
[ अव्ययीभाव