________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता ।
इत्यर्थः । (६७०) यस्य चायामः २|१|१६|| यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी । गङ्गाया अनु । गङ्गादैर्घ्यसदृशदेध्यपलक्षितेत्यर्थः । ( ६७१) तिष्ठद्गुप्रभृतीनि च २।१।१७ ॥ एतानि निपात्यते । तिष्ठन्ति गावो यस्मिन् काले स तिष्ठद्गु दोहनकालः । आयतीगवम् । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते । खलेयवम् । इत्यादि। (६७२) पारे मध्ये षष्ठया वा | २|१|१८|| पारमध्यशब्दौ षष्ठयन्तेन सह वा सम
४१३
त्वस्य निमित्तत्वाश्रयणात् । लक्षणत्वस्य ज्ञातस्य निमित्तत्वे तु वनमनु इत्येव वाक्यमुदाहार्यम् । यस्य चायामः । लक्षणेनेत्यनुवर्तते । अनुरित्यनुवर्त्य आवर्त्य तृतीयया विपरिणम्यते । तत्र एक लक्षणेनेत्यत्र सम्बध्यते । द्वितीयं तु अनुनेत्येतत् 'यस्य चायामः' इत्यनन्तरं सम्बध्यते । धोत्यत इति शेषः । अयामो दैर्घ्यम् । तदाह-यस्य दैर्घ्यमिति । यद्दैर्घ्य सदृशं दैर्घ्यमित्यर्थः । समस्यते इति । सोऽव्ययीभाव इत्यपि बोयम् । अनुगङ्गमिति समासः । लौकिकविग्रहं दर्शयति- गङ्गाया श्रन्विति । इहापि लक्षणत्वं वस्तुसदेव निमित्तम्, न त्वनुद्योत्यम् । अतो न कर्मप्रवचनीयत्वम् । द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम् । अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैर्घ्यसदृशं दैये लक्ष्यते । तदेवानुद्योत्यम् । तदाह - गङ्गादेर्थ्येति ।
I
तिष्ठद्गुप्रभृतीनि च । एतानीति । शब्दरूपाणीत्यर्थः । तिष्ठन्ति गाव इति । फलितार्थकथनम्। तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गु इत्येव वक्तव्यम्, 'सुप्सुपा' इत्यनुवृत्त: । दोहनकाल इति । तदा गवां शयनोपवेशनयोरभावादिति भावः । श्रायती. वमिति । आयत्यो गावो यस्मिन् काले इति विग्रहः । इहेति । उदाहरणद्वये इत्यर्थः । शत्रादेश इति । तिष्ठन्त्यो गाव इति आयत्यो गाव इति च प्रथमासमानाधिकरणत्वात् 'लटशतृशानचौ' इत्यप्राप्तौ तन्निपातनमिति भावः । पुंवद्भावेति । तिष्ठन्तीशब्दस्येव आयतीशब्दस्यापि 'स्त्रियाः पुंवत्' इति पुंवत्त्वस्य प्राप्तौ तदभावो निपात्यते इति भावः । समासान्तइवेति । आयतीगोशब्दस्य टच् समासान्तो निपात्यते, तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः । समासान्तश्चेति चकारात् अव्ययीभावश्च निपात्यते इति ज्ञेयम् । तथा च तिष्ठद्गोशब्दस्य नपुंसकह्रस्वत्वम् । अव्ययत्वात् सुपो लुक् । आयतीगवशब्दात्तु 'नाव्ययीभावात्' इत्यम्भाव इत्यादि फलति । इत्यादीति । खलेयवं खलेबुसम् इति सप्तम्या अलुक् इत्यादि ग्राह्यम् ।
1
पारे मध्ये षष्ठ्या वा । पारे मध्ये इति न सप्तम्यन्तयोर्ग्रहणम् । किंतु पारमध्यशउदयोरेवेत्याह-- पारमध्यशब्दाविति । समस्येते इति । अव्ययीभावसंज्ञौ चेत्यपि बोध्य
1
For Private and Personal Use Only