________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४०
सिद्धान्तकौमुदी
[अव्ययीभाव
निषिध्यते । (६६२) यावदवधारणे । २।१ ॥ यावन्तः श्लोकास्ताव. न्तोऽच्युतप्रगामाः यावच्छ्लोकम् । (६६३) सुष्प्रतिना मात्रार्थ २१ ॥ शाकस्य लेशः शाकप्रति । मात्राथें किम् । वृक्षं प्रति विद्योतते विद्युत् । (६६४) मक्षशलाकासंख्याः परिणा ।२।१।१०। यूतव्यवहारे पराजय एवायं समासः। अक्षण विपरीतं वृत्तमक्षपरि । शलाकापरि। एकपरि । (६६५)विभाषा ।२।१।११॥
थकत्वेनेत्यर्थः । सादृश्य इति वेति । 'अव्ययं विभक्ति' इति सूत्रगतेन सादृश्ये वर्त. मानव्ययं समस्यत इत्यंशेन वा यथाथें विद्यमानमव्ययं समस्यत इत्यंशेन वा प्राप्त मव्ययीभावसमासकार्य निषिध्यत इति भावः । भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृश्येत्यनेनैव प्राप्तिरुक्ता, न तु यथार्थत्वेन प्राप्तिरुक्ता। यथाशब्दस्य सूत्रगृहीत्वेन तद्योगे यथाथेंत्यप्रवृत्तरिति तदाशय इति शब्देन्दुशेखरे विस्तरः । यावदवधारणे । इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते । सोऽव्ययीभाव इत्यर्थः । यावन्त इति । यत् परिमाणं येषामिति विग्रहे 'यत्तदेतेभ्यः परिमाणे वतुप' इति वतुष्प्रत्ययः । यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेन अस्वपदवि. ग्रहाचित्यात् । अवधारणे किम् । यावदत्तं तावद्भुक्तम् । इयत् भुक्तमिति नाव. धारयतीत्यर्थः ।
सुष्प्रतिना मात्रार्थे । सुबिति छेदः । मात्रा लेशः । तस्मिनथें विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः । सुबित्यनुवर्तमाने पुनः सुग्रहणं सन्निहितस्याव्ययमित्य. स्याननुवृत्त्यर्थम् । तत् ध्वनयन्नुदाहरति-शाकस्य लेशः शाकप्रतीति । अत्र प्रतीत्य. व्ययं मानार्थकम् । अतस्तेन शाकस्येति सुबन्तस्य समासः । समासविधौ सुबन्तस्य प्रथमानिदिष्टत्वेन उपसर्जनत्वात्पूर्वनिपातः, न तु प्रतेः, तस्य समासविधौ तृतीयानिर्दिष्टत्वात् । वृक्षं प्रतीति । अत्र प्रतेः मात्रार्थकत्वाभावात् । न तेन समासः । न च 'लक्षणेत्थम्ः, इति कर्मप्रवचनीयत्वविधानसामर्थ्यांदेवात्र समासो न भविष्यति, सति समासे द्वितीयायाः षष्ठया वा लुकि अविशेषात् , सकृत्प्रवृत्ततया समासात्तद्विभक्त्यनुत्पत्तेरिति वाच्यम् , वृक्षं प्रति सिञ्चति इत्यादौ 'उपसर्गात् सुनोति' इति षत्वनिवृत्त्या कर्मप्रवचनीयत्वस्य चरितार्थत्वादित्यन्यत्र विस्तरः । अक्षशलाका । समस्यन्ते सोऽव्ययीभाव इति शेषः । द्यूतव्यवहारे इति । वार्तिकमिदम् । इदं घूतं तावत् पञ्चभिः अक्षैः शलाकाभिर्वा भवति । यदि अक्षाः शलाका वा कृत्स्नाः । उत्ताना अवाञ्चो वा पतन्ति, तदा पातयिता जयन्ति । अन्यथा पराजयत इति स्थितिः । अक्षेणेति । कतरि तृतीया। विपरीतं वृत्तमित्यत्र वृतेर्भावे कः । विपरीतमिति क्रियाविशेष. णम् । जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः। शलाकापरीति । शलाकया
For Private and Personal Use Only