________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता ।
४८
यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां संपत्तिः सक्षत्रम् । ऋद्धराधिक्यं समृद्धिः, अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । न त्वत्र तृणभक्षणे तात्प. यम् । अन्ते, अग्निग्रन्थपर्यन्तमधीते साग्नि । (६६१) यथाऽसादृश्ये २।१७। असादृश्य एव यथाशब्दः समस्यते। तेनेह न । यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन 'सादृश्य' इति वा 'यथार्थ' इति वा प्राप्त
युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्नमिति । समीपादौ अव्ययीभावः । सूत्रे सादृश्येति स्वार्थे व्यञ् । तध्वनयन्नाह-सदृशः सख्या ससखीति । सहेत्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थेनाव्ययार्थप्राधान्य एव समासप्रवृत्तेः गुणी. भूतसादृश्ये अप्राप्त्या तग्रहणमिति भावः । क्षत्राणां सम्पत्तिः सक्षत्रमिति। क्षत्रिया. णामनुरूपं कर्मत्यर्थः । सहेत्यव्ययमत्र सम्पत्तौ वर्तत इति भावः । सम्पत्तिसमृद्धिशब्दयोः पौनरुक्त्यं परिहरति-ऋद्धेरिति । धनधान्यादेरित्यर्थः । अनुरूप इति । अनुरूपः योग्यः आत्मभावः स्वभावः, स्वोचितं कमेंति यावत् । तृणमप्यपरित्यज्य सतृणमत्तीति । 'परावरयोगे च' इति क्त्वा । परावरत्वं बौद्धमेव । सहशब्दोऽत्रापरिवर्जने वर्तते । न तु तृणसहभावेऽपीति भावः । नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत आ. ह-साकल्येनेत्यर्थ इति । पात्रे परिविष्टं सकलं भक्षयतीति यावत् । न त्वत्रेति । तृणभ. क्षणल्याप्रसक्तेरिति भावः । अन्ते इति उदाहरणं वक्ष्यत इति शेषः । सूत्रे अन्तश. ब्देन अन्तावयवसाहित्यं विवक्षितमित्यभिप्रेत्योदाहरति-अग्निग्रन्थपर्यन्तमधीते साप्रीति । अग्निशब्देन अग्निचयनप्रतिपादको ग्रन्थो विवक्षितः । तेनान्तावयवेन सहित ग्रन्थमिति विग्रहः । अग्निग्रन्थपर्यन्तमिति बहुनीहिः । ग्रन्थमिति अन्यपदार्थाध्या. हारः । अधीत इति तु न समासप्रविष्टम् । अन्तावयवेन अग्निग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीते इत्यर्थः । अत्र कृत्स्नस्यानध्येतव्यत्वात् अग्निग्रन्थपर्यन्ताध्य. यने तत्कात्स्ानवगमात् साकल्यात्पृथगुक्तिः । ___ यथाऽसादृश्ये । असादृश्ये इति छेदः । व्याख्यानात् । असादृश्ये योग्यतावीप्सा. पदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यते इत्यर्थस्या यथार्थत्वादेव सिद्धेः नियमार्थमिदमित्याह-असादृश्ये एवेति । ननु 'प्रकारवचने थाल्' इति विहितथाल्प्रत्य. यान्तस्य कथं सादृश्ये वृत्तिरित्यत आह-हरेरिति । सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन् प्रकारे थालिति 'प्रकारवचने थाल्' इत्यस्यार्थः । ततश्च यद्विशेषधर्मवान् हरिः तद्विशेषधर्मवान् हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोः अभे. दावगमात् उपमानत्वप्रतीतिरिति भावः । तेनेति । प्रायमित्यत्रान्वयः। साश्या.
For Private and Personal Use Only