________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
೪ss
सिद्धान्तकौमुदी
[अव्ययीभाव
प्रयोगात् । योग्यतावीप्सापदार्थानति वृत्तिसादृश्यानि यथार्थाः । अनुरूपम् , रूपस्य योग्यमित्यर्थः । अर्थमर्थ प्रति प्रत्यर्थम् । प्रतिशब्दस्य चीप्सायां कर्मप्रवचनीयसं. ज्ञाविधानसामर्थ्यात्तद्योगे द्वितीयागौं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्येणेत्यनुज्येष्ठम्। चक्रेण युगपदिति विग्रहे । (६६०) अव्ययीभावे चाकाले ६।३।८॥ सहस्य सः स्यादव्ययीभावे, न तु काले। सच म्। काले तु सहपूर्वाह्नम् । सदृशः सख्या ससखि ।
-
अत एव 'यथाऽसादृश्ये' इति सूत्रे सादृश्यसम्पत्तीति प्राप्नोतीत्येवोक्तं भाष्ये। य. थाशब्देन तु भवत्येव समासः, उत्तरसूत्रारम्मात् । सूत्रे यथाशब्देन तदर्थो लक्ष्यते । यथार्थ विद्यमानमव्ययं समस्यते इति लभ्यत इत्यभिप्रेत्याह-योग्यतेति । अनरूपमिति । अत्रानु इत्यव्ययं योग्यतायाम् , अतो यथार्थं वर्तत इति भावः । अर्थमर्थ प्रती. ति । लौकिकविग्रहवाक्यम् । अत्र वीप्सायां द्विर्वचनम् । 'लक्षणेस्थम्भूताख्यान' इति वीप्सायां धोत्यायां प्रतेः कर्मप्रवचनीयत्वात् तद्योगे द्वितीया। समासे तु द्विवचनं न, समासेन वीप्सायाः द्योतितत्वात् इति 'हयवस्ट' इति सूत्रे कैयटः । प्रतिना तस्योक्तत्वादिति तु तत्त्वम् । नन्वर्थमर्थ प्रतीति लौकिकविग्रहप्रदर्शनं न सम्भवति। नित्य. समासत्वादित्यत आह-प्रतिशब्दरयेति । सामर्थ्यादिति । अव्ययीभावसमासस्य नि. त्यत्वे तु शेषषष्ट्यामपि अव्ययीभावे सुब्लुकि समासात् सर्वविभक्तीनामम्भावे तद्वि. कल्पे च प्रत्यर्थ प्रत्यर्थेनेत्यादिसिद्ध द्वितीयाफलकं प्रतेः कर्मप्रवचनीयत्वविधानमन. र्थक स्यादिति भावः । वस्तुतस्तु प्रतिस्थानमित्यादौ 'उपसर्गात्सुनोति' इति षत्वाभावसम्पादनेन कर्मप्रवचनीयत्वं चरितार्थमेव । 'अर्थमर्थे प्रति प्रत्यर्थम्' इति तत्त्वम्। शक्तिमनतिक्रम्य यथाशक्तीति । 'परावरयोगे च' इति क्त्वाप्रत्ययः । परावरत्वं च बौ. खुम् । अत्र यथेत्यव्ययं पदार्थानतिक्रमे वर्तत इत्यर्थः । हरेः सादृश्यं सहरीति । अत्र सहेत्यव्ययं सादृश्ये वर्तत इति भावः । वक्ष्यमाणेनेति । 'अव्ययीभावे चाकाले' इत्यनेनेत्यर्थः । ज्येष्ठस्यानुपूव्र्येणेत्यनुज्येष्ठमिति । कार्यकृतमिति शेषः । तत्तद्विभक्त्या विग्रह इति पक्षाभिप्रायेणेदम् । पूर्वस्य क्रमेण इत्यनुपूर्वम् ततः स्वाथें व्यज् । एतत्सूत्रगृहीताव्ययेन समासो नेत्यनुपदमेवोक्तम् । तथापि सूत्रगृहीतानुनाप्यनुज्येष्ठमिति समा. सः, अनुपूर्वेति निर्देशात् । सूत्रे युगपच्छब्दात् स्वाथें व्यञ् योगपद्यशब्दः । तत् ध्व. नयन्नाह-चक्रेण युगपदिति । युगपत्पर्यायस्य सहशब्दस्य चक्रेण इत्यनेन समासे कृते सतीत्यर्थः । युगपच्छब्देन तु न समासः । सूत्रे गृहीतत्वादिति भावः ।
अव्ययीभावे । सहस्य सः स्यादिति । 'सहस्य सः सज्ञायाम्' इत्यतः तदनुवृत्तेरिति भाषः। न तु काले इति । कालवाचके परे सहस्य सो नेत्यर्थः । सचक्रमिति । चक्रेण
For Private and Personal Use Only