________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता।
४७
मद्राणां समृद्धिः संमद्रम् । यवनानां व्यद्धिर्यवनम् । विगता ऋद्धिव्यद्धिः । मक्षि. काणामभावो निमक्षिकम् । हिमस्यात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्राऽसं. प्रति न युज्यते इत्यतिनिद्रम् । हरिशब्दस्य प्रकाशः इतिहरि । विष्णोः पश्चादनु. विष्णु । पश्चाच्छब्दस्य तु नायं समासः । 'ततः पश्चात्नस्यते ध्वंस्यते' इति भाष्य. समीपे इति हि तेषामर्थः । उपशब्दस्तु तन्मात्रवाची। उपकृष्णं भक्ता इत्यत्र कृष्ण. सामीण्यवन्त इति बोधात् ।
मद्राणां समृद्धिरिति । समित्यव्ययपर्यायः समृद्धिशब्दो विग्रहवाक्ये ज्ञेयः । एत. सूत्राविहितसमासस्य नित्यतया अस्वपदविग्रहः । एवमग्रेऽपि ज्ञेयम् । सम्ममिति । सर्वत्र सुब्लुगादि पूर्ववत् ज्ञेयम् । समृद्धा मद्राः सम्मद्रा इत्यादौ तु नाव्ययीभावः, वचनग्रहणसामध्येनाव्ययार्थप्राधान्य एव तत्प्रवृसेरिति भाष्ये स्पष्टम् । यवनानां व्य. द्धिः दुर्यवनमिति । दुर्शब्दार्थको व्युद्धिशब्दो विग्रहे ज्ञेयः । विगतेति । अभावप्रतियोगि: नीत्यर्थः । ऋद्धरभावो व्यद्धिरिति यावत् । नचार्थाभावेऽयमिति भ्रमितव्यम् , सम. स्यमानपदार्थाभावस्यैव सत्र विवक्षितत्वात् इह च यवनाभावस्याप्रतीतेः । यवनीय. वृद्ध्यभावस्यैव प्रतीतेः । तत् ध्वनयन अर्थाभावे उदाहरति-मक्षिकाणामभावो निर्मक्षिकमिति । विग्रहे निर्शब्दसमानार्थकमभावपदमिति भावः। घटः पटो नेत्यत्र तु ना. व्ययीभावः, अर्थग्रहणसामध्येनात्यन्ताभावस्यैव विवक्षितत्वात् । हिमस्यात्ययोऽतिहि. ममिति । अतीत्यव्ययपर्यायः अत्ययशब्दो विग्रहे ज्ञेयः। अर्थाभावेत्यनेन पौनरुक्त्यं निरस्यति-प्रत्ययो ध्वंस इति । अर्थाभावशब्देनात्यन्ताभाव एव विवक्षितः। तेन पटस्य प्रागभावः निष्पटमिति न भवतीति भावः। सुत्रे असम्प्रतीत्यस्य सम्प्रति न युज्यते इत्यर्थः। 'एतहि सम्प्रतीदानीम्। इत्यमरः । युजिक्रियान्तर्भावेण एकार्थीभावानसमासः। तदाह-निद्रा सम्प्रति न युज्यते इत्यतिनिद्रमिति । अतीत्यव्ययस्या. सम्प्रत्यर्थकस्य स्थाने सम्प्रति न युज्यते इति विग्रहवाक्यं ज्ञेयम् । सूत्रे शब्दप्रादु. र्भाव इत्यनेन शब्दस्य प्रकाशनं विवक्षितम् । तदाह-निद्रा सम्प्रति न युज्यते इत्यतिनिद्रमिति । अतीत्यव्यवस्यासम्प्रत्यर्थकस्य स्थाने सम्प्रति न युज्यते इति विग्रहवा. क्यं ज्ञेयम् । सूत्रे शब्दप्रादुर्भाव इत्यनेन शब्दस्य प्रकाशनं विवक्षितम् । तदाहहरिशब्दस्य प्रकाशः इति हरि इति । इतीत्यव्ययं शब्दप्रकाशे वर्तते। तस्य हरिशब्देन स्वरूपपरेण षष्ट्यन्तेन समास इति भावः । विष्णोः पश्चादनुविष्णु इति । अनु इत्यव्ययं पश्चादथें वर्तते इत्यर्थः ।
भाष्येति । 'अचः परस्मिन्' इति सूत्रभाष्ये इत्यर्थः । 'ततः पश्रात्' इत्यत्राव्य. थीभावे तु पश्चाच्छब्दस्य पूर्वनिपातः स्यादिति भावः। एतद्भाष्यप्रयोगादेव एतत् सूत्रे तत्तदर्थबोधकपदघटकतया गृहीताव्ययेन तत्तदर्थकेनायं समासो नेति विज्ञाय ।
For Private and Personal Use Only