________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८६
सिद्धान्तकौमुदी
नसामर्थ्यात्सप्तमी । ( ६५६) अव्ययीभावश्च २ । ४ । १८ ॥ अयं नपुंसक स्यात् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' ( सू ३१८ ) । गोपायतीति गाः पातीति वा गोपाः, तस्मिन्नित्यधिगोपम् । समीपे कृष्णस्य समीपमुपकृष्णम् । समया प्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु नाव्ययीभावः, : 'अभितः परितः( वा १४४२ ) 'अन्याशत् - ( सू ५९५ ) इति द्वितीयापञ्चम्यो विधानसामर्थ्यात् ।
[ अव्ययीभाव -
गणनफलस्यान्यथासिद्धेरेव तत्रोक्तत्वादित्यास्तां तावत् । अव्ययीभावश्च । श्रयं नपुंसकं स्यादिति । 'स नपुंसकम्' इत्यतः तदनुवृत्तेरिति भावः । नपुंसकत्वस्य फलमाह - ह्रस्वो नपुंसक इति । गोपायतीति । रक्षतीत्यर्थः । 'गुपू रक्षणे' विच् । ' आयादाय आर्धधातुके वा' इत्यायप्रत्ययः । 'लोपो व्योः' इति यलोपः । 'वेरपृक्तस्य' इति वकार. लोपः । गोपाशब्दः आकारान्तः । गाः पातीति । पातेर्विचि उपपदसमासे गोपाशब्द इति भावः । श्रधिगोपमिति । विभक्त्यर्थेऽव्ययीभावसमासे सुब्लुकि नपुंसकत्वे हस्वत्वे सति 'नाव्ययीभावात्' इत्यमि पूर्वरूपमिति भावः । 'गोस्त्रियोः' इति तु नात्र प्रसज्यते, स्त्रीप्रत्ययान्तत्वाभावात् ।
समीपे इति । समीपार्थ काव्ययस्य समासे उदाहरणं वक्ष्यत इत्यर्थः । कृष्णस्य समीपमिति । लौकिकविग्रहवाक्यमेतत् । अत्र समस्यमानस्य उपशब्दस्य स्थाने समीप - मिति प्रयुक्तम् | कृष्णस्य उप इति तु न विग्रहः, नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । ननु समया ग्रामं, निकषा लङ्काम्, आराद्वनात् इत्यत्रापि समयाद्यव्ययानां समीपार्थकत्वात् अव्ययीभावः स्यात्, ततश्च 'ग्रामं समया, ग्रामं निकषा वनादारात' इति प्रयोगो न स्यात् । अव्ययीभावसमासे अव्ययस्य पूर्वनिपातनियमादित्यत आह-समयेति — विधानसामर्थ्यादिति । समया ग्रामं निकषा लङ्काम्, आराद्वनात् इत्यत्र शेषषष्ठयां सत्यामपि अव्ययीभावसमासे सति प्रातिपदिकावयवत्वात् उपपदविभक्त्योः द्वितीयापञ्चम्योः षष्ठया वा लुकि समासात् प्रातिपदिकार्थादिविवक्षायां सर्वासु विभक्तिषु जातासु यथायथम् अम्भावे तद्विकल्पे च 'समयाग्राम, निकषालङ्काम्, आराद्वनं, समयाग्रामेण निकषालङ्केन, आराद्वनेन' इति स्यादेव ततश्च द्वितीयापञ्चम्योर्विधिः व्यर्थः स्यात् । षष्ट्यैव गतार्थत्वात् । नच समासात् पुनरुपपदविभक्ती द्वितीयापञ्चम्यौ शङ्कये, सकृत्प्रवृत्तयोः पुनः प्रवृत्त्ययोगात् । वस्तुतस्तु मध्यार्थ कसम -
>
शब्दयोगे द्वितीयाविधानस्य दूरार्थकाराच्छब्दयोगे पञ्चमीविधानस्य चरितार्थ - त्वात् इदमयुक्तम् । नचैवं सति 'समया ग्रामम्' इत्यादौ अव्ययीभावः शङ्कयः, अ- त्या विभक्त्यर्थं समोपादिमात्रवृत्त्यव्ययस्यैव ग्रहणात् समयानिकषा - ssराच्छन्दानां चाधिकरणशक्तिप्रधानतया समीपमात्रवृत्तित्वाभावात् । ग्रामस्य
For Private and Personal Use Only