________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता ।
दिशे बहुलग्रहणात् सुमद्रम् उन्मत्तङ्गम् इत्यादौ सप्तम्याः नित्यमम्भावः । 'विभक्ति'इत्यादेरयमर्थः । विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते, सोऽव्ययोभावः । विभक्तौ तावत् । इरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि fe अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वच
४८५
कि बहुलग्रहणेनेत्यत आह-बहुलग्रहणादिति ।
1
तदेवमव्ययमिति योगं विभज्य व्याख्याय तदुत्तरखण्डं व्याख्यातुमुपक्रमतेविभक्तीत्यादेरयमर्थ इति । विभक्तीत्यनेन विभक्त्यर्थो विवक्षितः । उच्यन्त इति वचनाः । कर्मणि ल्युट् । विभक्ति, समीप, समृद्धि, व्यद्धि, अर्थाभाव, अत्यय, असम्प्रति, शब्दप्रादुर्भाव, पश्चात्, यथा, आनुपूर्व्यं, यौगपद्य, सादृश्य, सम्पत्ति, साकल्य, अन्त एतेषां षोडशानां द्वन्द्वः । ते च ते वचनाश्च इति विग्रहः । विभक्त्यर्था - दिषु वाच्येष्वित्यर्थः । अव्ययमित्यनुवर्तते । अव्ययीभावः, समास इति चाधिकृतम् । तदाह - विभक्त्यर्थादिष्विति । विभक्तौ तावदिति । विभक्त्यर्थं प्रथममुदाहियत इत्यर्थः । हरौ इत्यधिहरीति । हरौ इति लौकिकविग्रहः । तेन यावदवगम्यते तावदेवाधिहरीति समासेनाप्युच्यत इत्यर्थः । अधिशब्दस्य हरावित्यनेन अव्ययीभावसमासे सुब्लुकि समासविधावव्ययमिति प्रथमानिर्दिष्टत्वात् अधेः पूर्वनिपाते समासादुत्पन्नस्य सुपः 'अव्ययादा सुपः' इति लुगिति भावः । ननु लौकिकविग्रहे समस्यमानः अधिशब्दः कुतो नोपात्त इत्यत आह - सप्तम्यर्थस्यैवात्र द्योतकोऽधिरिति । तथाचाधिद्योत्यार्थस्य अधिकरणत्वस्य सप्तम्यैव उक्तत्वात् अधिशब्दो न पृथगुपात्तः, नित्यसमासतया वक्ष्यमाणत्वेन स्वपदविग्रहानौचित्यादिति भावः । ननु हरौ इति परिनिष्ठितसन्धिकार्यस्य समासे सति औ इत्यस्य सुपो लुकि समासे रेफादिकारः कुतः श्रूयेतेत्यतः आह— हरि ङि इति । सन्धिकार्यात् प्रागलौकिकविग्रहवाक्य एव समासप्रवृत्तेः 'प्रत्ययोत्तरपदयोश्च' इति भाष्यसंमतत्वादिति भावः । यथा चैतत् तथा भूतपूर्वः इत्यत्रा नुपदमेवोक्तम् । नन्वधिना निपातेनाधिकरणत्वस्योक्तत्वात् कथं हराविति सप्तमीत्यत आह— अत्र निपातेनेति । वचनेति । सुपेत्यनुवर्त्य सुबन्तेनात्र समासविधिसामर्थ्यात् सप्तमीस्यादेवेति भावः । वस्तुतस्तु अनभिहितसूत्रभाष्ये तिङ्कृत्तद्धितसमासैरित्येव परिगणनं दृष्टम् । अतो निपातेनाधिना अभिहितेऽप्यधिकरणत्वे सप्तमी निर्बाधा । 'विषवृक्षोऽपि संबर्ध्य स्वयं छेत्तुमसाम्प्रतम्' इत्यत्र तु एष्टव्य इत्यध्याहार्यम् । कृताऽभिधानात् विषवृक्षात् द्वितीया न भवति । नच कृत्तद्धितसमासैरिति परिगणनं भाष्ये प्रत्याख्यातमिति वाच्यम्, कटं करोति भीष्ममुदारं दर्शनीयम् इत्यत्र परि
For Private and Personal Use Only